अथर्ववेद - काण्ड 11/ सूक्त 8/ मन्त्र 24
सूक्त - कौरुपथिः
देवता - अध्यात्मम्, मन्युः
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म सूक्त
आ॑न॒न्दा मोदाः॑ प्र॒मुदो॑ऽभिमोद॒मुद॑श्च॒ ये। ह॒सो न॑रिष्टा नृ॒त्तानि॒ शरी॑र॒मनु॒ प्रावि॑शन् ॥
स्वर सहित पद पाठआ॒ऽन॒न्दा: । मोदा॑: । प्र॒ऽमुद॑: । अ॒भि॒मो॒द॒ऽमुद॑: । च॒ । ये । ह॒स: । न॒रिष्टा॑ । नृ॒त्तानि॑ । शरी॑रम् । अनु॑ । प्र । अ॒वि॒श॒न् ॥१०.२४॥
स्वर रहित मन्त्र
आनन्दा मोदाः प्रमुदोऽभिमोदमुदश्च ये। हसो नरिष्टा नृत्तानि शरीरमनु प्राविशन् ॥
स्वर रहित पद पाठआऽनन्दा: । मोदा: । प्रऽमुद: । अभिमोदऽमुद: । च । ये । हस: । नरिष्टा । नृत्तानि । शरीरम् । अनु । प्र । अविशन् ॥१०.२४॥
अथर्ववेद - काण्ड » 11; सूक्त » 8; मन्त्र » 24
विषय - मन्यु रूप परमेश्वर का वर्णन।
भावार्थ -
(आनन्दाः) समस्त आनन्द (मोदाः) समस्त हर्ष (प्रभुदः) समस्त विनोद और (अभीमोदमुदः च ये) जो भी साक्षात् सुखों से उत्पन्न होने वाली खुशियां हैं वे और (हसः) सब हंसियें, (नरिष्टा) स्वच्छन्द चेष्टाएं (नृत्तानि) नृत्य विलास, ये सभी (शरीरम् अनु प्राविशन्) इस पुरुष शरीर में प्रविष्ट हो जाते हैं।
टिप्पणी -
‘आनन्दा नन्दा प्रमदो’ इति पैप्प० सं०। (तृ०) ‘नुरिष्टा’ इति सायणाभिमतः।
ऋषि | देवता | छन्द | स्वर - कौरुपथिर्ऋषिः। अध्यात्मं मन्युर्देवता। १-३२, ३४ अनुष्टुभः, ३३ पथ्यापंक्तिः। चतुश्चत्वारिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें