अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 16
सूक्त - यम, मन्त्रोक्त
देवता - अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
तप॑सा॒ येअ॑नाधृ॒ष्यास्तप॑सा॒ ये स्वर्य॒युः। तपो॒ ये च॑क्रि॒रे मह॒स्तांश्चि॑दे॒वापि॑गच्छतात् ॥
स्वर सहित पद पाठतप॑सा। ये । अ॒ना॒धृ॒ष्या: । तप॑सा । ये । स्व᳡: । य॒यु: । तप॑: । ये । च॒क्रि॒रे । मह॑: । तान् । चि॒त् । ए॒व । अपि॑ । ग॒च्छ॒ता॒त् ॥२.१६॥
स्वर रहित मन्त्र
तपसा येअनाधृष्यास्तपसा ये स्वर्ययुः। तपो ये चक्रिरे महस्तांश्चिदेवापिगच्छतात् ॥
स्वर रहित पद पाठतपसा। ये । अनाधृष्या: । तपसा । ये । स्व: । ययु: । तप: । ये । चक्रिरे । मह: । तान् । चित् । एव । अपि । गच्छतात् ॥२.१६॥
अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 16
भाषार्थ -
(तपसा) तपश्चर्या के कारण (ये) जो (अनाधृष्याः) पापों द्वारा पराभूत नहीं हो सकते, (तपसा) तपश्चर्या के कारण (ये) जो (स्वः) सुखों को (ययुः) प्राप्त होते हैं, (महः तपः) महातप (ये) जिन्होंने (चक्रिरे) किया है, (तान् चिद् एव) उन्हें ही हे सद् गृहस्थ ! तू शिक्षार्थ (अपि गच्छतात्) प्राप्त हुआ कर।