Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 18
    सूक्त - यम, मन्त्रोक्त देवता - अनुष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    स॒हस्र॑णीथाःक॒वयो॒ ये गो॑पा॒यन्ति॒ सूर्य॑म्। ऋषी॒न्तप॑स्वतो यम तपो॒जाँ अपि॑ गच्छतात्॥

    स्वर सहित पद पाठ

    स॒हस्र॑ऽनीथा: । क॒वय॑: । ये । गो॒पा॒यन्ति॑ । सूर्य॑म् । ऋषी॑न् । तप॑स्वत: । य॒म॒ । त॒प॒:ऽजान् । अपि॑ । ग॒च्छ॒ता॒त् ॥२.१८॥


    स्वर रहित मन्त्र

    सहस्रणीथाःकवयो ये गोपायन्ति सूर्यम्। ऋषीन्तपस्वतो यम तपोजाँ अपि गच्छतात्॥

    स्वर रहित पद पाठ

    सहस्रऽनीथा: । कवय: । ये । गोपायन्ति । सूर्यम् । ऋषीन् । तपस्वत: । यम । तप:ऽजान् । अपि । गच्छतात् ॥२.१८॥

    अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 18

    भाषार्थ -
    (सहस्रनीथाः) हजारों को सन्मार्ग पर ले जानेवाले, चलानेवाले (कवयः) वैदिक कवि या मेधावी लोग, (ये) जो कि (सूर्यम्) सूर्यों के सूर्य को (गोपायन्ति) हृदयों में सुगुप्त सुरक्षित किये हुए हैं उन्हें, तथा (ऋषीन्) ऋषियों को, (तपोजान्) तथा तपश्चर्या के वायुमण्डल में जन्मे (तपस्वतो) तपस्वियों को, (यम) हे यमनियमपालक सद्गृहस्थ (अपि गच्छतात्) तू शिक्षार्थ प्राप्त हुआ कर।

    इस भाष्य को एडिट करें
    Top