अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 21
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
ह्वया॑मि ते॒मन॑सा॒ मन॑ इ॒हेमान्गृ॒हाँ उप॑ जुजुषा॒ण एहि॑। सं ग॑च्छस्व पि॒तृभिः॒ सं य॒मेन॑स्यो॒नास्त्वा॒ वाता॒ उप॑ वान्तु श॒ग्माः ॥
स्वर सहित पद पाठह्वया॑मि । ते॒ । मन॑सा । मन॑: । इ॒ह । इ॒मान् । गृ॒हान् । उप॑ । जु॒जु॒षा॒ण: । आ । इ॒हि॒ । सम् । ग॒च्छ॒स्व॒ । पि॒तृऽभि॑: । सम् । य॒मेन॑ । स्यो॒ना: । त्वा॒ । वाता॑: । उप॑ । वा॒न्तु॒ । श॒ग्मा: ॥२.२१॥
स्वर रहित मन्त्र
ह्वयामि तेमनसा मन इहेमान्गृहाँ उप जुजुषाण एहि। सं गच्छस्व पितृभिः सं यमेनस्योनास्त्वा वाता उप वान्तु शग्माः ॥
स्वर रहित पद पाठह्वयामि । ते । मनसा । मन: । इह । इमान् । गृहान् । उप । जुजुषाण: । आ । इहि । सम् । गच्छस्व । पितृऽभि: । सम् । यमेन । स्योना: । त्वा । वाता: । उप । वान्तु । शग्मा: ॥२.२१॥
अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 21
भाषार्थ -
हे प्रजाजन ! (इह) इस गृहस्थाश्रम में, (मनसा) निज मननशक्ति द्वारा (ते मनः) तेरी मननशक्ति को (ह्वयामि) मैं जागरित करता हूं। (जुजुषाणः) इस गृहस्थाश्रम का प्रीतिपूर्वक सेवन करता हुआ, तू (इमान् गृहान्) इन गृहों को (उप एहि) प्राप्त हो। और (पितृभिः) माता-पिता आदि बन्धुओं की (सं गच्छस्व) संगति प्राप्त कर, तथा (यमेन) यम नियमों-वाले आचार्य की (सम्) सङ्गति प्राप्त कर। (त्वा) तेरे प्रति (स्योनाः) सुखकारी तथा (शग्माः) शान्तिकर (वाताः) वायुएं (उप वान्तु) बहा करें।
टिप्पणी -
[यमेन = देखो मन्त्र संख्या (५४)।]