Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 33
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    अपा॑गूहन्न॒मृतां॒ मर्त्ये॑भ्यः कृ॒त्वा सव॑र्णामदधु॒र्विव॑स्वते।उ॒ताश्विना॑वभर॒द्यत्तदासी॒दज॑हादु॒ द्वा मि॑थु॒ना स॑र॒ण्यूः ॥

    स्वर सहित पद पाठ

    अ॒प । अ॒गू॒ह॒न् । अ॒मृता॑म् । मर्त्ये॑भ्य: । कृ॒त्वा । सऽव॑र्णाम् । अ॒द॒धु॒: । विव॑स्वते । उ॒त । अ॒श्विनौ॑ । अ॒भ॒र॒त् । यत् । तत् । आसी॑त् । अज॑हात् । ऊं॒ इति॑ । द्वा । मि॒थु॒ना । स॒र॒ण्यू: ॥२.३३॥


    स्वर रहित मन्त्र

    अपागूहन्नमृतां मर्त्येभ्यः कृत्वा सवर्णामदधुर्विवस्वते।उताश्विनावभरद्यत्तदासीदजहादु द्वा मिथुना सरण्यूः ॥

    स्वर रहित पद पाठ

    अप । अगूहन् । अमृताम् । मर्त्येभ्य: । कृत्वा । सऽवर्णाम् । अदधु: । विवस्वते । उत । अश्विनौ । अभरत् । यत् । तत् । आसीत् । अजहात् । ऊं इति । द्वा । मिथुना । सरण्यू: ॥२.३३॥

    अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 33

    भाषार्थ -
    परमेश्वरीय शक्तियों ने (अमृताम्) उषा को (मर्त्येभ्यः) मनुष्यों से (अपागूहन्) छिपा दिया, और (सवर्णाम्) उषासदृश वर्णवाली या सूर्य के समान वर्णवाली सौर-प्रभा को (कृत्वा) प्रकट करके (विवस्वते) सूर्य के लिये, परमेश्वरीय शक्तियों ने (अदधुः) दे दिया, या स्थापित कर दिया। (उत) तदनन्तर (यत्) जो सूर्यारूप (आसीत्) था, (तत्) उसे सूर्या ने (अजहात्) त्याग दिया। तब (सरण्यूः) सरण्यूरूप धारण कर उस ने (अश्विनौ) अश्वियों को (अभरत्) पैदा किया, जो कि (द्वा) दो थे, और (मिथुना) परस्पर में मिथुनरूप थे।

    इस भाष्य को एडिट करें
    Top