Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 27
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    अपे॒मं जी॒वाअ॑रुधन्गृ॒हेभ्य॒स्तं निर्व॑हत॒ परि॒ ग्रामा॑दि॒तः। मृ॒त्युर्य॒मस्या॑सीद्दू॒तःप्रचे॑ता॒ असू॑न्पि॒तृभ्यो॑ गम॒यां च॑कार ॥

    स्वर सहित पद पाठ

    अप॑ । इ॒मम् । जी॒वा: । अ॒रु॒ध॒न् । गृ॒हेभ्य॑: । तम् । नि: । व॒ह॒त॒ । परि॑ । ग्रामा॑त् । इ॒त: । मृ॒त्यु: । य॒मस्य॑ । आ॒सी॒त् । दू॒त: । प्रऽचे॑ता: । असू॑न् । पि॒तृऽभ्य॑: । ग॒म॒याम् । च॒का॒र॒ ॥२.२७॥


    स्वर रहित मन्त्र

    अपेमं जीवाअरुधन्गृहेभ्यस्तं निर्वहत परि ग्रामादितः। मृत्युर्यमस्यासीद्दूतःप्रचेता असून्पितृभ्यो गमयां चकार ॥

    स्वर रहित पद पाठ

    अप । इमम् । जीवा: । अरुधन् । गृहेभ्य: । तम् । नि: । वहत । परि । ग्रामात् । इत: । मृत्यु: । यमस्य । आसीत् । दूत: । प्रऽचेता: । असून् । पितृऽभ्य: । गमयाम् । चकार ॥२.२७॥

    अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 27

    भाषार्थ -
    (गृहेभ्यः) गृहों और गृहवासियों को छोड़कर वानप्रस्थोन्मुख (इमम्) इस व्यक्ति को (जीवाः) इस के जीवित बन्धुओं ने (अप अरुधन्) रोक रखा है। (तम्) उसे हे वानप्रस्थियो ! (इतः ग्रामात् परि) इस ग्राम से हटाकर वन की ओर (निर्वहत) ले जाओ। क्योंकि इसने समझ लिया है कि (यमस्य) जगन्नियन्ता परमेश्वर द्वारा नियत की गई (मृत्युः) अवश्यंभावी मृत्यु, (दूतः) नियन्ता का दूत बन कर (प्रचेता आसीत्) सब को सचेत करती रही है। इसलिये मृत्यु ने (पितृभ्यः) गृहत्यागी पितरों को (असून्) नवजीवन और नवप्रज्ञा (गमयांचकार) प्रदान की है। [गृहीत इव केशेषु मृत्युना धर्ममाचरेत्"।]

    इस भाष्य को एडिट करें
    Top