Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 4
    सूक्त - अग्नि देवता - जगती छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    मैन॑मग्ने॒ विद॑हो॒ माभि॑ शूशुचो॒ मास्य॒ त्वचं॑ चिक्षिपो॒ मा शरी॑रम्। शृ॒तं य॒दा कर॑सिजातवे॒दोऽथे॑मेनं॒ प्र हि॑णुतात्पि॒तॄँरुप॑ ॥

    स्वर सहित पद पाठ

    मा । ए॒न॒म् । अ॒ग्ने॒ । वि । द॒ह॒: । मा । अ॒भि । शू॒शु॒च॒:। मा । अ॒स्य॒ । त्वच॑म् । चि॒क्षि॒प॒: । मा । शरी॑रम् । शृ॒तम् । य॒दा । कर॑सि । जा॒त॒ऽवे॒द॒: । अथ॑ । ई॒म् । ए॒न॒म् । प्र । हि॒नु॒ता॒त् । पि॒तॄन् । उप॑ ॥१.४॥


    स्वर रहित मन्त्र

    मैनमग्ने विदहो माभि शूशुचो मास्य त्वचं चिक्षिपो मा शरीरम्। शृतं यदा करसिजातवेदोऽथेमेनं प्र हिणुतात्पितॄँरुप ॥

    स्वर रहित पद पाठ

    मा । एनम् । अग्ने । वि । दह: । मा । अभि । शूशुच:। मा । अस्य । त्वचम् । चिक्षिप: । मा । शरीरम् । शृतम् । यदा । करसि । जातऽवेद: । अथ । ईम् । एनम् । प्र । हिनुतात् । पितॄन् । उप ॥१.४॥

    अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 4

    भाषार्थ -
    (अग्ने) शिष्य को सुपथ पर चलानेवाले हे आचार्य! (एनम्) इस शिष्य को आप (मा विदहः) दुःखित मत कीजिये, (मा)(अभि शूशुचः) शोकान्वित कीजिये। (अस्य) इस की (त्वचम्) त्वचा को दण्डप्रहार द्वारा (मा चिक्षिपः) खण्डित न कीजिये, (मा) और न इसके (शरीरम्) शरीर का अङ्ग भङ्ग कीजिये‌। (जातवेदः) हे वेदविद् आचार्य (यदा) जब आप (शृतम्) शिष्य को ब्रह्मचर्याश्रम में परिपक्व (करसि) कर दें, (अथ) तदनन्तर (एनम् ईम्) इस शिष्य को (पितॄन् उप) इसके माता-पिता आदि सम्बन्धियों के (उप) पास (प्र हिणुतात्) सत्कारपूर्वक प्रेषित कीजिये।

    इस भाष्य को एडिट करें
    Top