अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 23
सूक्त - यम, मन्त्रोक्त
देवता - अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
उद॑ह्व॒मायु॒रायु॑षे॒ क्रत्वे॒ दक्षा॑य जी॒वसे॑। स्वान्ग॑च्छतु ते॒ मनो॒ अधा॑पि॒तॄँरुप॑ द्रव ॥
स्वर सहित पद पाठउत् । अ॒ह्व॒म् ।आयु॑: । आयु॑षे । क्रत्वे॑ । दक्षा॑य । जी॒वसे॑ । स्वान् । ग॒च्छ॒तु॒ । ते॒ । मन॑: । अध॑ । पि॒तॄन् । उप॑ । द्र॒व॒ ॥२.२३॥
स्वर रहित मन्त्र
उदह्वमायुरायुषे क्रत्वे दक्षाय जीवसे। स्वान्गच्छतु ते मनो अधापितॄँरुप द्रव ॥
स्वर रहित पद पाठउत् । अह्वम् ।आयु: । आयुषे । क्रत्वे । दक्षाय । जीवसे । स्वान् । गच्छतु । ते । मन: । अध । पितॄन् । उप । द्रव ॥२.२३॥
अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 23
भाषार्थ -
हे प्रजाजन ! (ऋत्वे) तेरी कर्मशक्ति प्रज्ञा या यज्ञ के लिये, (दक्षाय) प्रगति और वृद्धि के लिये, (जीवसे) जीने के लिये, तथा (आयुषे) सम्पूर्ण आयुकाल भोगने के लिये- मैं परमेश्वर ने (आयुः) तेरी १०० वर्षों की आयु (उद् अह्वम्) वेदों में कही है। इसलिये (ते मनः) तेरा मन (स्वान्) निज सन्तति के पालन-पोषण में (गच्छतु) लगे, (अधा) तदनन्तर अर्थात् गृहस्थ काल के पश्चात् तू (पितॄन्) वनस्थ तथा संन्यस्त पितरों के (उप) समीप (द्रव) जा, अर्थात् वानप्रस्थी वा संन्यासी बन।