अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 8
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
अ॒जोभा॒गस्तप॑स॒स्तं त॑पस्व॒ तं ते॑ शो॒चिस्त॑पतु॒ तं ते॑ अ॒र्चिः। यास्ते॑शि॒वास्त॒न्वो जातवेद॒स्ताभि॑र्वहैनं सु॒कृता॑मु लो॒कम् ॥
स्वर सहित पद पाठअ॒ज: । भा॒ग: । तप॑स: । तम् । त॒प॒स्व॒ । तम् । ते॒ । शो॒चि: । त॒प॒तु॒ । तम् । ते॒ । अ॒र्चि: । या: । ते॒ । शि॒वा: । त॒न्व᳡: । जा॒त॒ऽवे॒द॒: । ताभि॑: । व॒ह॒ । ए॒न॒म् । सु॒ऽकृता॑म् । ऊं॒ इति॑ । लो॒कम् ॥२.८॥
स्वर रहित मन्त्र
अजोभागस्तपसस्तं तपस्व तं ते शोचिस्तपतु तं ते अर्चिः। यास्तेशिवास्तन्वो जातवेदस्ताभिर्वहैनं सुकृतामु लोकम् ॥
स्वर रहित पद पाठअज: । भाग: । तपस: । तम् । तपस्व । तम् । ते । शोचि: । तपतु । तम् । ते । अर्चि: । या: । ते । शिवा: । तन्व: । जातऽवेद: । ताभि: । वह । एनम् । सुऽकृताम् । ऊं इति । लोकम् ॥२.८॥
अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 8
भाषार्थ -
(जातवेदः) हे सर्वज्ञ परमेश्वर ! जीवन में जो (अजः) अनुत्पन्न अर्थात् नित्य (भागः) भाग जीवात्मा है, (तम्) उसे आप (तपसः) निज ज्ञान से (तपस्व) ज्ञानवान् कर दीजिये। (ते) आप की (शोचिः) शुचिता या चमक (तम्) उसे (तपतु) पवित्र कर दे और चमका दे, (ते) आप की (अर्चिः) अर्चनाएं (तम्) उसे (तपतु) ऐश्वर्ययुक्त कर दें। इसलिये हे परमेश्वर ! (ते) आप के (याः) जो (शिवाः) कल्याणकारी (तन्वः) उपकार या उपकारों के साधन हैं, (ताभिः) उनके द्वारा आप (एनम्) इस अनुत्पन्न = नित्य जीवात्मा को (सुकृताम् लोकम्) सुकर्मी लोगों में (वह) ले चलिये।
टिप्पणी -
[तपसः = "यस्य ज्ञानमयं तपः" (मुण्डक १।१।२)। तप ऐश्वर्ये। तन्वः= तनु उपकरणे। अन्त्येष्टि में चिता की अग्नि में विद्यमान परमेश्वराग्नि को सम्बोधित कर प्रार्थना की गई है। अथर्ववेद में यथा - "अग्नावग्निश्चरति प्रविष्टः" (४।३९।९), अर्थात् प्राकृतिक अग्नि में आध्यात्मिक अग्नि प्रविष्ट हुई विचर रही है।]