अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 14
सूक्त - यम, मन्त्रोक्त
देवता - अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
सोम॒ एके॑भ्यःपवते घृ॒तमेक॒ उपा॑सते। येभ्यो॒ मधु॑ प्र॒धाव॑ति॒ तांश्चि॑दे॒वापि॑ गच्छतात्॥
स्वर सहित पद पाठसोम॑: । एके॑भ्य: । प॒व॒ते॒ । घृ॒तम् । एके॑ । उप॑ । आ॒स॒ते॒ । येभ्य॑: । मधु॑ । प्र॒ऽधाव॑ति । तान् । चि॒त् । ए॒व । अपि॑ । ग॒च्छ॒ता॒त् ॥२.१४॥
स्वर रहित मन्त्र
सोम एकेभ्यःपवते घृतमेक उपासते। येभ्यो मधु प्रधावति तांश्चिदेवापि गच्छतात्॥
स्वर रहित पद पाठसोम: । एकेभ्य: । पवते । घृतम् । एके । उप । आसते । येभ्य: । मधु । प्रऽधावति । तान् । चित् । एव । अपि । गच्छतात् ॥२.१४॥
अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 14
भाषार्थ -
(एकेभ्यः) कईयों से (सोमः) भक्तिरस (पवते) प्रवाहित होता है, (एके) कई (घृतम्१ = घृतमाश्रित्य) घृत का आश्रय लेकर घृताहुतियों द्वारा (उपासते) परमेश्वर की उपासना करते हैं। कई ऐसे हैं (येभ्यः) जिन से कि (मधु) मिठास (प्रधावति) प्रवाहित होती है–(तान् चिद् एव) उन ही व्यक्तियों को सत्सङ्ग के लिये (अपि गच्छतात्) हे सद्गृहस्थ ! तू प्राप्त हुआ कर।
टिप्पणी -
[मधु = जिनका जीवन मधुमय होता है, उन के विचार भाषण आचार और व्यवहार मधुर होते हैं, मीठे और प्रिय लगते हैं। इस मधुविद्या के लिये देखो (अथर्ववेद १।३४।१– ५)।] [१. अथवा कई वीर्यरक्षा द्वारा पूर्ण ब्रह्मचारी बनते हैं। "रेतः कृत्वाज्यं देवाः पुरुषमाविशन्" (अथर्व० ११।८।२९)।]