अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 17
सूक्त - यम, मन्त्रोक्त
देवता - अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
ये युध्य॑न्तेप्र॒धने॑षु॒ शूरा॑सो॒ ये तनू॒त्यजः॑। ये वा॑ स॒हस्र॑दक्षिणा॒स्तांश्चि॑दे॒वापि॑ गच्छतात् ॥
स्वर सहित पद पाठये । युध्य॑न्ते । प्र॒ऽधने॑षु । धूरा॑स: । ये । त॒नू॒ऽत्यज॑: । ये । वा॒ । स॒हस्र॑ऽदक्षिणा: । तान् । चि॒त् । ए॒व । अपि॑ । ग॒च्छ॒ता॒त् ॥२.१७॥
स्वर रहित मन्त्र
ये युध्यन्तेप्रधनेषु शूरासो ये तनूत्यजः। ये वा सहस्रदक्षिणास्तांश्चिदेवापि गच्छतात् ॥
स्वर रहित पद पाठये । युध्यन्ते । प्रऽधनेषु । धूरास: । ये । तनूऽत्यज: । ये । वा । सहस्रऽदक्षिणा: । तान् । चित् । एव । अपि । गच्छतात् ॥२.१७॥
अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 17
भाषार्थ -
(ये) जो लोग (प्रधनेषु) धर्मयुद्धों में (युध्यन्ते) युद्ध करते हैं, (ये) जो (शूरासः) शूरवीर इन धर्मयुद्धों में (तनूत्यजः) शरीर त्याग करते हैं, (वा) या (ये) जो (सहस्रदक्षिणाः) हजारों की दक्षिणाएं देनेवाले यजमान हैं, (तान् चिद एव) उन्हें ही हे सद्गृहस्थ ! (अपि गच्छतात्) तू शिक्षार्थ प्राप्त हुआ कर।