अथर्ववेद - काण्ड 8/ सूक्त 2/ मन्त्र 11
सूक्त - ब्रह्मा
देवता - आयुः
छन्दः - विष्टारपङ्क्तिः
सूक्तम् - दीर्घायु सूक्त
कृ॒णोमि॑ ते प्राणापा॒नौ ज॒रां मृ॒त्युं दी॒र्घमायुः॑ स्व॒स्ति। वै॑वस्व॒तेन॒ प्रहि॑तान्यमदू॒तांश्च॑र॒तोऽप॑ सेधामि॒ सर्वा॑न् ॥
स्वर सहित पद पाठकृ॒णोमि॑ । ते॒ । प्रा॒णा॒पा॒नौ । ज॒राम् । मृ॒त्युम् । दी॒र्घम् । आयु॑: । स्व॒स्ति । वै॒व॒स्व॒तेन॑ । प्रऽहि॑तान् । य॒म॒ऽदू॒तान् । च॒र॒त: । अप॑ । से॒धा॒मि॒ । सर्वा॑न् ॥२.११॥
स्वर रहित मन्त्र
कृणोमि ते प्राणापानौ जरां मृत्युं दीर्घमायुः स्वस्ति। वैवस्वतेन प्रहितान्यमदूतांश्चरतोऽप सेधामि सर्वान् ॥
स्वर रहित पद पाठकृणोमि । ते । प्राणापानौ । जराम् । मृत्युम् । दीर्घम् । आयु: । स्वस्ति । वैवस्वतेन । प्रऽहितान् । यमऽदूतान् । चरत: । अप । सेधामि । सर्वान् ॥२.११॥
अथर्ववेद - काण्ड » 8; सूक्त » 2; मन्त्र » 11
भाषार्थ -
हे माणवक ! (ते) तेरे लिये (प्राणापानौ) प्राण और अपान को (जराम्, मृत्युम्) जरावस्था को, तदनन्तर मृत्यु को, (दीर्घम, आयुः) दीर्घ आयु तथा (स्वस्ति) अविनाश या कल्याण को (कृणोमि) मैं आचार्य करता हूं। (वैवस्वतेन) विवस्वान् अर्थात् सूर्य द्वारा (प्रहितान्) भेजे गए (चरतः) संचरण अर्थात् विचरते हुए, (सर्वान् यमदूतान्) यम के सब दूतों को (अप सेधामि) मैं निवारित करता हूं।
टिप्पणी -
[वैवस्वतेन = विवस्वान् + स्वार्थे अण, सूर्य द्वारा विवस्वान् या वैवस्वत है सूर्य, सूर्य की जाया है रात्रि। रात्रि माता है यम की। यम द्वारा भेजे गये दूत हैं मच्छर, सांप आदि हिंस्रप्राणी, जो कि मृत्युकारक हैं, और रात्रि में संचरण करते हैं, विचरते हैं। इनके निराकरण का वर्णन मन्त्र में हुआ है। विवस्वान् आदि के स्वरूप के परिज्ञानार्थ देखो (ऋ० १०।१७।१) तथा निरुक्त (१२।१।१२)। जराम्, मृत्युम् = जरावस्था को, तदनन्तर मृत्यु को] ।