Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 2/ मन्त्र 10
    सूक्त - ब्रह्मा देवता - आयुः छन्दः - अनुष्टुप् सूक्तम् - दीर्घायु सूक्त

    यत्ते॑ नि॒यानं॑ रज॒सं मृत्यो॑ अनवध॒र्ष्यम्। प॒थ इ॒मं तस्मा॒द्रक्ष॑न्तो॒ ब्रह्मा॑स्मै॒ वर्म॑ कृण्मसि ॥

    स्वर सहित पद पाठ

    यत् । ते॒ । नि॒ऽयान॑म् । र॒ज॒सम् । मृत्यो॒ इति॑ । अ॒न॒व॒ऽध॒र्ष्य᳡म् । प॒थ: । इ॒मम् । तस्मा॑त् । रक्ष॑न्त: । ब्रह्म॑ । अ॒स्मै॒ । वर्म॑ । कृ॒ण्म॒सि॒ ॥२.१०॥


    स्वर रहित मन्त्र

    यत्ते नियानं रजसं मृत्यो अनवधर्ष्यम्। पथ इमं तस्माद्रक्षन्तो ब्रह्मास्मै वर्म कृण्मसि ॥

    स्वर रहित पद पाठ

    यत् । ते । निऽयानम् । रजसम् । मृत्यो इति । अनवऽधर्ष्यम् । पथ: । इमम् । तस्मात् । रक्षन्त: । ब्रह्म । अस्मै । वर्म । कृण्मसि ॥२.१०॥

    अथर्ववेद - काण्ड » 8; सूक्त » 2; मन्त्र » 10

    भाषार्थ -
    (मृत्यो) हे मृत्यु! (यत् ते) जो तेरा (अनवधर्ष्यम्) न धर्षण करने योग्य अर्थात् अप्रसह्य (रजसम्) रजोगुणी (नियानम्) नीचे की ओर ले जाने वाला मार्ग है, (तस्मात् पथः) उस पथ अर्थात् मार्ग से (इमम्) इस माणवक की (रक्षन्तः) रक्षा करते हुए, (अस्मै) इसके लिये (ब्रह्म) ब्रह्म को (वर्म कृष्मसि) कवच हम करते हैं।

    इस भाष्य को एडिट करें
    Top