Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 2/ मन्त्र 26
    सूक्त - ब्रह्मा देवता - आयुः छन्दः - आस्तारपङ्क्तिः सूक्तम् - दीर्घायु सूक्त

    परि॑ त्वा पातु समा॒नेभ्यो॑ऽभिचा॒रात्सब॑न्धुभ्यः। अम॑म्रिर्भवा॒मृतो॑ऽतिजी॒वो मा ते॑ हासिषु॒रस॑वः॒ शरी॑रम् ॥

    स्वर सहित पद पाठ

    परि॑ । त्वा॒ । पा॒तु॒ । स॒मा॒नेभ्य॑: । अ॒भि॒ ऽचा॒रात् । सब॑न्धुऽभ्य: । अम॑म्रि॒: । भ॒व॒ । अ॒मृत॑: । अ॒ति॒ऽजी॒व: । मा । ते॒ । हा॒सि॒षु॒: । अस॑व: । शरी॑रम् ॥२.२६॥


    स्वर रहित मन्त्र

    परि त्वा पातु समानेभ्योऽभिचारात्सबन्धुभ्यः। अमम्रिर्भवामृतोऽतिजीवो मा ते हासिषुरसवः शरीरम् ॥

    स्वर रहित पद पाठ

    परि । त्वा । पातु । समानेभ्य: । अभि ऽचारात् । सबन्धुऽभ्य: । अमम्रि: । भव । अमृत: । अतिऽजीव: । मा । ते । हासिषु: । असव: । शरीरम् ॥२.२६॥

    अथर्ववेद - काण्ड » 8; सूक्त » 2; मन्त्र » 26

    भाषार्थ -
    [हे ब्रह्मचारिन् !] (त्वा) तेरी (परिपातु) सब ओर से रक्षा करे, [आचार्य], (समानेभ्यः) समान आचार्य वाले सतीर्थ्यों से होने वाली तथा (सबन्धुभ्यः) समानजाति के बन्धुओं से होने वाली (अभिचारात्) अभिचार क्रिया से, हिंसा से। [ब्रह्म की परिधि के भीतर रहता हुआ तू (मन्त्र २५)] (अमम्रिः भव) न मरने वाला हो जा (अमृतः) अमृत हो जा, (अतिजीवः) जीवन काल को अतिक्रान्त कर जा, (असवः) प्राण (ते शरीरम्) तेरे शरीर को (मा हासिषुः) न त्यागें [जीवन की अवधि से पूर्व]।

    इस भाष्य को एडिट करें
    Top