अथर्ववेद - काण्ड 8/ सूक्त 2/ मन्त्र 19
सूक्त - ब्रह्मा
देवता - आयुः
छन्दः - उपरिष्टाद्बृहती
सूक्तम् - दीर्घायु सूक्त
यद॒श्नासि॒ यत्पि॑बसि धा॒न्यं कृ॒ष्याः पयः॑। यदा॒द्यं यद॑ना॒द्यं सर्वं॑ ते॒ अन्न॑मवि॒षं कृ॑णोमि ॥
स्वर सहित पद पाठयत् । अ॒श्नासि॑ । यत्। पिब॑सि । धा॒न्य᳡म् । कृ॒ष्या । पय॑: । यत् । आ॒द्य᳡म् । यत् । अ॒ना॒द्यम् । सर्व॑म् । ते॒ । अन्न॑म् । अ॒वि॒षम् । कृ॒णो॒मि॒ ॥२.१९॥
स्वर रहित मन्त्र
यदश्नासि यत्पिबसि धान्यं कृष्याः पयः। यदाद्यं यदनाद्यं सर्वं ते अन्नमविषं कृणोमि ॥
स्वर रहित पद पाठयत् । अश्नासि । यत्। पिबसि । धान्यम् । कृष्या । पय: । यत् । आद्यम् । यत् । अनाद्यम् । सर्वम् । ते । अन्नम् । अविषम् । कृणोमि ॥२.१९॥
अथर्ववेद - काण्ड » 8; सूक्त » 2; मन्त्र » 19
भाषार्थ -
हे ब्रह्मचारिन् ! (यत्) जो (कृष्याः धान्यम्) कृषि से प्राप्त धान्य को (अश्नासि) तू खाता है, (यत्) जो (पयः) दूध (पिबसि) तू पीता है, अर्थात् (यद्) जो धान्य (आद्यम्) भक्षणीय है, (यत्) और जो (अनाद्यम्) भक्षणीय नहीं, अपितु पेय दुग्ध है, (ते) तेरे लिये, (अविषम्) विष रहित (सर्वम्, अन्नम्) इस सब अन्न को (कृणोमि) मैं आचार्य नियत करता हूं।।
टिप्पणी -
[अर्थात् मांसभक्षण तथा मदिरापान विषरूप अन्न हैं]।