अथर्ववेद - काण्ड 8/ सूक्त 2/ मन्त्र 23
मृ॒त्युरी॑शे द्वि॒पदां॑ मृ॒त्युरी॑शे॒ चतु॑ष्पदाम्। तस्मा॒त्त्वां मृ॒त्योर्गोप॑ते॒रुद्भ॑रामि॒ स मा बि॑भेः ॥
स्वर सहित पद पाठमृ॒त्यु: । ई॒शे॒ । द्वि॒ऽपदा॑म् । मृ॒त्यु: । ई॒शे॒ । चतु॑:ऽपदाम् । तस्मा॑त् । त्वाम् । मृ॒त्यो: । गोऽप॑ते: । उत् । भ॒रा॒मि॒ । स: । मा । बि॒भे॒: ॥२.२३॥
स्वर रहित मन्त्र
मृत्युरीशे द्विपदां मृत्युरीशे चतुष्पदाम्। तस्मात्त्वां मृत्योर्गोपतेरुद्भरामि स मा बिभेः ॥
स्वर रहित पद पाठमृत्यु: । ईशे । द्विऽपदाम् । मृत्यु: । ईशे । चतु:ऽपदाम् । तस्मात् । त्वाम् । मृत्यो: । गोऽपते: । उत् । भरामि । स: । मा । बिभे: ॥२.२३॥
अथर्ववेद - काण्ड » 8; सूक्त » 2; मन्त्र » 23
भाषार्थ -
(मृत्युः) मृत्यु (द्विपदाम्) दो-पायों का (ईशे) अधीश्वर है, (मृत्युः) मृत्यु (चतुष्पदाम्) चौपायों का (ईशे) अधीश्वर है। (तस्मात्) उस (गोपते) पृथिवी के पति (मृत्योः) मृत्यु से (त्वाम्) तेरा (उद्भरामि) उद्धार में करता हूं, (सः) वह तू (मा) न (बिभेः) भय कर।
टिप्पणी -
[गोपतेः; गौः पृथिवीनाम (निघं० १।१)। दो-पायों और चौपायों का पृथिवी के साथ सम्बन्ध है, इसलिये "गोपतेः" का अर्थ "पृथिवीपति" सुसङ्गत है। पृथिवीनिवासी समग्र प्राणियों की अधीश्वरी है मृत्यु]।