अथर्ववेद - काण्ड 8/ सूक्त 2/ मन्त्र 22
सूक्त - ब्रह्मा
देवता - आयुः
छन्दः - पुरस्ताद्बृहती
सूक्तम् - दीर्घायु सूक्त
श॒रदे॑ त्वा हेम॒न्ताय॑ वस॒न्ताय॑ ग्री॒ष्माय॒ परि॑ दद्मसि। व॒र्षाणि॒ तुभ्यं॑ स्यो॒नानि॒ येषु॒ वर्ध॑न्त॒ ओष॑धीः ॥
स्वर सहित पद पाठश॒रदे॑ । त्वा॒ । हे॒म॒न्ताय॑ । व॒स॒न्ताय॑ । ग्री॒ष्माय॑ । परि॑ । द॒द्म॒सि॒ । व॒र्षाणि॑ । तुभ्य॑म् । स्यो॒नानि॑ । येषु॑ । वर्ध॑न्ते । ओष॑धी: ॥२.२२॥
स्वर रहित मन्त्र
शरदे त्वा हेमन्ताय वसन्ताय ग्रीष्माय परि दद्मसि। वर्षाणि तुभ्यं स्योनानि येषु वर्धन्त ओषधीः ॥
स्वर रहित पद पाठशरदे । त्वा । हेमन्ताय । वसन्ताय । ग्रीष्माय । परि । दद्मसि । वर्षाणि । तुभ्यम् । स्योनानि । येषु । वर्धन्ते । ओषधी: ॥२.२२॥
अथर्ववेद - काण्ड » 8; सूक्त » 2; मन्त्र » 22
भाषार्थ -
(त्वा) तुझे (शरदे) शरदृतु के लिये, (हेमन्ताय) हेमन्त ऋतु के लिये (वसन्ताय) वसन्त ऋतु के लिये (ग्रीष्माय) ग्रीष्म ऋतु के लिये (परिदद्मसि) रक्षार्थ हम सौंपते हैं। (वर्षाणि) बरसातें (तुभ्यम्) तेरे लिये (स्योनानि) सुखदायक हों, (येषु) जिन में (ओषधी) ओषधियां (वर्धन्ते) बढ़ती हैं।
टिप्पणी -
[मन्त्र में ऋतुचर्या का निर्देश किया है। वर्षाणि= वर्ष शब्द नपुंसक लिङ्ग में प्रयुक्त है, जिसका अर्थ है वर्षा। स्योनानि "स्योनम् सुखनाम" (निघं० ३।६)]।