अथर्ववेद - काण्ड 8/ सूक्त 2/ मन्त्र 14
सूक्त - ब्रह्मा
देवता - आयुः
छन्दः - त्र्यवसाना षट्पदा जगती
सूक्तम् - दीर्घायु सूक्त
शि॒वे ते॑ स्तां॒ द्यावा॑पृथि॒वी अ॑संता॒पे अ॑भि॒श्रियौ॑। शं ते॒ सूर्य॒ आ त॑पतु॒ शं वातो॑ वातु ते हृ॒दे। शि॒वा अ॒भि क्ष॑रन्तु॒ त्वापो॑ दि॒व्याः पय॑स्वतीः ॥
स्वर सहित पद पाठशि॒वे इति॑ । ते॒ । स्ता॒म् । द्यावा॑पृथि॒वी इति॑ । अ॒सं॒ता॒पे इत्य॑स॒म्ऽता॒पे । अ॒भि॒ऽश्रियौ॑ । शम् । ते॒ । सूर्य॑: । आ । त॒प॒तु॒ । शम् । वात॑: । वा॒तु॒ । ते॒ । हृ॒दे । शि॒वा: । अ॒भि । क्ष॒र॒न्तु॒ । त्वा॒ । आप॑: । दि॒व्या: । पय॑स्वती: ॥२.१४॥
स्वर रहित मन्त्र
शिवे ते स्तां द्यावापृथिवी असंतापे अभिश्रियौ। शं ते सूर्य आ तपतु शं वातो वातु ते हृदे। शिवा अभि क्षरन्तु त्वापो दिव्याः पयस्वतीः ॥
स्वर रहित पद पाठशिवे इति । ते । स्ताम् । द्यावापृथिवी इति । असंतापे इत्यसम्ऽतापे । अभिऽश्रियौ । शम् । ते । सूर्य: । आ । तपतु । शम् । वात: । वातु । ते । हृदे । शिवा: । अभि । क्षरन्तु । त्वा । आप: । दिव्या: । पयस्वती: ॥२.१४॥
अथर्ववेद - काण्ड » 8; सूक्त » 2; मन्त्र » 14
भाषार्थ -
(अभिश्रियो) शोभा और सम्पत्तियों को प्राप्त हुए (द्यावापृथिवी) द्युलोक और पृथिवी (ते) तेरे लिये (शिवे) कल्याणकारी (स्ताम्) हों; (असन्तापे) [और सम्पत्ति प्रदान कर तेरे लिये] मानसिक-सन्ताप अर्थात् चिन्ता को हटाने वाले हों। (ते) तेरे लिये (सूर्य) सूर्य (शम्) सुख-शान्ति पूर्वक (आतपतु) सदा तपे, (ते) तेरे (हृदे) हृदय के लिये (वातः) वायु (शम्) सुख-शान्ति (वातु) प्रवाहित करे। (दिव्याः) दिव्य तथा (पयस्वतीः) स्वादिष्ट, मधुर (आपः) जल (त्वा अभि) तेरे प्रति, (शिवाः) कल्याणकारी हुए (क्षरन्तु) क्षारित हों, प्रस्रवित हों।
टिप्पणी -
[अभिश्रियो= अभिप्राप्तश्रियौ, सम्पत्तियों वाले, सम्पत्तियों के कारणभूत तथा शोभायुक्त। असंतापे= सम्पत्ति के अभाव में मानसिक संताप अर्थात् चिन्ता रहती है। द्यावापृथिवी संपत्ति प्रदान कर तुझे सन्ताप से मुक्त करें]।