अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 10
सूक्त - अथर्वा
देवता - बार्हस्पत्यौदनः
छन्दः - आसुरी पङ्क्तिः
सूक्तम् - ओदन सूक्त
आ॒न्त्राणि॑ ज॒त्रवो॒ गुदा॑ वर॒त्राः ॥
स्वर सहित पद पाठआ॒न्त्राणि॑ । ज॒त्रव॑: । गुदा॑: । व॒र॒त्रा: ॥३.१०॥
स्वर रहित मन्त्र
आन्त्राणि जत्रवो गुदा वरत्राः ॥
स्वर रहित पद पाठआन्त्राणि । जत्रव: । गुदा: । वरत्रा: ॥३.१०॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 10
विषय - सृष्टि के पदार्थों के ज्ञान का उपदेश।
पदार्थ -
(जत्रवः) जोते [बैलों की ग्रावा के रस्से] (आन्त्राणि) [उसकी] आँतें और (वरत्राः) वरत्र [बरन, हल के बैलों के बड़े रस्से] (गुदाः) [उसकी] गुदाएँ [उदर की नाड़ी विशेष] हैं ॥१०॥
भावार्थ - बैल आदि का बाँधना और उपयोग ईश्वर से सिखाया गया है ॥१०॥
टिप्पणी -
१०−(आन्त्राणि) अ० १।३।६। उदरनाडिविशेषाः (जत्रवः) जत्र्वादयश्च। उ० ४।१०२। जनी प्रादुर्भावे-रु नस्य तः। स्कन्धबन्धनानि (गुदाः) अ० २।३३।४। गुद खेलने-क, टाप्। अशितपीतान्नरससंचारणार्था उदरनाडिविशेषाः (वरत्राः) अ० ३।१७।६। वृञ् संवरणे-अत्रन्, टाप्। हले वृषभबन्धनबृहद्रज्जवः ॥