अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 22
सूक्त - अथर्वा
देवता - बार्हस्पत्यौदनः
छन्दः - प्राजापत्यानुष्टुप्
सूक्तम् - ओदन सूक्त
तं त्वौ॑द॒नस्य॑ पृच्छामि॒ यो अ॑स्य महि॒मा म॒हान् ॥
स्वर सहित पद पाठतम् । त्वा॒ । ओ॒द॒नस्य॑ । पृ॒च्छा॒मि॒ । य: । अ॒स्य॒ । म॒हि॒मा । म॒हान् ॥३.२२॥
स्वर रहित मन्त्र
तं त्वौदनस्य पृच्छामि यो अस्य महिमा महान् ॥
स्वर रहित पद पाठतम् । त्वा । ओदनस्य । पृच्छामि । य: । अस्य । महिमा । महान् ॥३.२२॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 22
विषय - सृष्टि के पदार्थों के ज्ञान का उपदेश।
पदार्थ -
[हे आचार्य !] (त्वा) तुझसे (ओदनस्य) ओदन [सुख बरसानेवाले अन्नरूप परमेश्वर] की (तम्) उस [महिमा] को (पृच्छामि) मैं पूछता हूँ, (यः) जो (अस्य) उसकी (महान्) बड़ी (महिमा) महिमा है ॥२२॥
भावार्थ - जिस परमेश्वर के सामर्थ्य में सब लोक और सब दिशाएँ वर्तमान हैं, मनुष्य उसकी महिमा को खोज कर अपना सामर्थ्य बढ़ावे, म० २०-२२ ॥
टिप्पणी -
२२−(तम्) महिमानम् (त्वा) त्वामाचार्यम् (ओदनस्य) सुखवर्षकस्यान्नरूपस्य परमेश्वरस्य (पृच्छामि) अहं जिज्ञासे (यः) (अस्य) परमेश्वरस्य (महिमा) महत्त्वम् (महान्) अधिकः ॥