अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 26
सूक्त - अथर्वा
देवता - बार्हस्पत्यौदनः
छन्दः - आर्च्युष्णिक्
सूक्तम् - ओदन सूक्त
ब्र॑ह्मवा॒दिनो॑ वदन्ति॒ परा॑ञ्चमोद॒नं प्राशीः३ प्र॒त्यञ्चा३मिति॑ ॥
स्वर सहित पद पाठब्र॒ह्म॒ऽवा॒दिन॑: । व॒द॒न्ति॒ । परा॑ञ्चम् । ओ॒द॒नम् । प्र । आ॒शी३: । प्र॒त्यञ्चा३म् । इति॑ ॥३.२६॥
स्वर रहित मन्त्र
ब्रह्मवादिनो वदन्ति पराञ्चमोदनं प्राशीः३ प्रत्यञ्चा३मिति ॥
स्वर रहित पद पाठब्रह्मऽवादिन: । वदन्ति । पराञ्चम् । ओदनम् । प्र । आशी३: । प्रत्यञ्चा३म् । इति ॥३.२६॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 26
विषय - सृष्टि के पदार्थों के ज्ञान का उपदेश।
पदार्थ -
(ब्रह्मवादिनः) ब्रह्मवादी [ईश्वर वा वेद को विचारनेवाले] (वदन्ति) कहते हैं−“[हे मनुष्य ! क्या] (पराञ्चम्) दूरवर्ती (ओदनम्) ओदन [सुख बरसानेवाले अन्नरूप परमेश्वर] को (प्र आशीः ३) तूने खाया है, [अथवा] (प्रत्यञ्चा३म् इति) प्रत्यक्षवर्ती को ?” ॥२६॥
भावार्थ - प्रश्न है कि क्या परमेश्वर किसी दूर वा प्रत्यक्ष स्थान विशेष में मिलता है ? इसका उत्तर आगे मन्त्र २८ तथा २९ में है ॥२६॥
टिप्पणी -
२६−(ब्रह्मवादिनः) ब्रह्मणः परमेश्वरस्य वेदस्य वा विचारका महर्षयः (वदन्ति) भाषन्ते (पराञ्चम्) परा+अञ्चु गतिपूजनयोः-क्विन्। दूरे गच्छन्तम् (ओदनम्) सुखवर्षकमन्नरूपं परमेश्वरम् (प्र) प्रकर्षेण (आशीः३) अश भोजने-लुङ्। विचार्यमाणानाम्। पा० ८।२।९७। इति टेः प्लुतः। भक्षितवानसि (प्रत्यञ्चा३म्) प्रति+अञ्चु गतिपूजनयोः क्विन्, पूर्ववत् प्लुतः। प्रत्यञ्चनम् प्रत्यक्षवर्तिनम् (इति) वाक्यसमाप्तौ ॥