अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 27
सूक्त - अथर्वा
देवता - बार्हस्पत्यौदनः
छन्दः - साम्नी गायत्री
सूक्तम् - ओदन सूक्त
त्वमो॑द॒नं प्राशी३स्त्वामो॑द॒ना३ इति॑ ॥
स्वर सहित पद पाठत्वम् । ओ॒द॒नम् । प्र । आ॑शी३: । त्वाम् । ओ॒द॒ना३: । इति॑ ॥३.२७॥
स्वर रहित मन्त्र
त्वमोदनं प्राशी३स्त्वामोदना३ इति ॥
स्वर रहित पद पाठत्वम् । ओदनम् । प्र । आशी३: । त्वाम् । ओदना३: । इति ॥३.२७॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 27
विषय - सृष्टि के पदार्थों के ज्ञान का उपदेश।
पदार्थ -
[क्या] (त्वम्) तूने (ओदनम्) ओदन [सुख बरसानेवाले अन्नरूप परमेश्वर] को (प्र आशीः३) खाया है, [अथवा] (त्वा) तुझको (ओदना३ इति) ओदन [सुखवर्षक अन्नरूप परमेश्वर] ने ? ॥२७॥
भावार्थ - प्रश्न है कि क्या मनुष्य परमेश्वर को अन्न समान खाता है, वा परमेश्वर मनुष्य को अन्न तुल्य खाता है। इसका उत्तर मन्त्र ३० तथा ३१ में है ॥२७॥
टिप्पणी -
२७−(त्वम्) (ओदनम्) सुखवर्षकमन्नरूपं परमात्मानम् (प्र) (आशीः३) म० २६। भक्षितवानसि (ओदनाः ३) विचार्यमाणानाम्। पा० ८।२।९७। इति प्लुतः। सुखवर्षकोऽन्नतुल्यः परमेश्वरः (इति) वाक्यसमाप्तौ ॥