अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 6
सूक्त - अथर्वा
देवता - बार्हस्पत्यौदनः
छन्दः - आसुरी पङ्क्तिः
सूक्तम् - ओदन सूक्त
कब्रु॑ फली॒कर॑णाः॒ शरो॒ऽभ्रम् ॥
स्वर सहित पद पाठकब्रु॑ । फ॒ली॒ऽकर॑णा: । शर॑: । अ॒भ्रम् ॥३.६॥
स्वर रहित मन्त्र
कब्रु फलीकरणाः शरोऽभ्रम् ॥
स्वर रहित पद पाठकब्रु । फलीऽकरणा: । शर: । अभ्रम् ॥३.६॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 6
विषय - सृष्टि के पदार्थों के ज्ञान का उपदेश।
पदार्थ -
(कब्रु) विचित्र रङ्गवाला [जगत्] (फलीकरणाः) [उसका] फटकन [भुसी आदि] और (अभ्रम्) बादल (शरः) [उसका] घास-फूँस [समान] है ॥६॥
भावार्थ - श्वेत पीत आदि वर्ण युक्त जगत् और मेघ आदि परमेश्वर की अति छोटी वस्तु हैं ॥६॥
टिप्पणी -
६−(कब्रु) मीपीभ्यां रुः। उ० ४।१०१। कबृ स्तुतौ वर्णे च। रु प्रत्ययः। वर्णितम्। विचित्रीकृतं जगत् (फलीकरणाः) ञिफला विदारणे-अच्+डुकृञ् करणे-ल्यु, च्वि च। स्फोटनेन विदारिततुषादयः (शरः) शॄ हिंसायाम्-अप्। तृणम् (अभ्रम्) अब्भ्रम्। मेघः ॥