अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 7
सूक्त - अथर्वा
देवता - बार्हस्पत्यौदनः
छन्दः - प्राजापत्यानुष्टुप्
सूक्तम् - ओदन सूक्त
श्या॒ममयो॑ऽस्य मां॒सानि॒ लोहि॑तमस्य॒ लोहि॑तम् ॥
स्वर सहित पद पाठश्या॒मम् । अय॑: । अ॒स्य॒ । मां॒सानि॑ । लोहि॑तम् । अ॒स्य॒ । लोहि॑तम् ॥३.७॥
स्वर रहित मन्त्र
श्याममयोऽस्य मांसानि लोहितमस्य लोहितम् ॥
स्वर रहित पद पाठश्यामम् । अय: । अस्य । मांसानि । लोहितम् । अस्य । लोहितम् ॥३.७॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 7
विषय - सृष्टि के पदार्थों के ज्ञान का उपदेश।
पदार्थ -
(श्यामम्) श्याम वर्ण (अयः) लोहा (अस्य) इसके (मांसानि) मांस के अवयव [तुल्य] हैं और (लोहितम्) रक्त वर्णवाला [लोहा अर्थात् ताँबा] (अस्य) इसके (लोहितम्) रुधिर [समान] है ॥७॥
भावार्थ - लोहा-ताँबा आदि धातु परमेश्वर की सत्ता से उत्पन्न हुए हैं ॥७॥
टिप्पणी -
७−(श्यामम्) इषियुधीन्धिदसिश्या०। उ० १।१४५। श्यैङ् गतौ-मक् कृष्णवर्णम् (अयः) इण् गतौ-असुन्। लौहः। धातुभेदः (अस्य) पूर्वोक्तस्य परमेश्वरस्य (मांसानि) मांसावयवाः (लोहितम्) रक्तवर्णम्। अयः। ताम्रमित्यर्थः (अस्य) (लोहितम्) रुधिरम् ॥