अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 55
सूक्त - अथर्वा
देवता - मन्त्रोक्ताः
छन्दः - साम्न्युष्णिक्
सूक्तम् - ओदन सूक्त
न च॑ प्रा॒णं रु॒णद्धि॑ सर्वज्या॒निं जी॑यते ॥
स्वर सहित पद पाठन । च॒ । प्रा॒णम् । रु॒णध्दि॑ । स॒र्व॒ऽज्या॒निम् । जी॒य॒ते॒ ॥५.६॥
स्वर रहित मन्त्र
न च प्राणं रुणद्धि सर्वज्यानिं जीयते ॥
स्वर रहित पद पाठन । च । प्राणम् । रुणध्दि । सर्वऽज्यानिम् । जीयते ॥५.६॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 55
विषय - ब्रह्मविद्या का उपदेश।
पदार्थ -
(च) यदि वह (प्राणम्) [अपने] प्राण को (न) नहीं (रुणद्धि) रोकता है, वह (सर्वज्यानिम्) सब हानि से (जीयते) निर्बल हो जाता है ॥५५॥
भावार्थ - जो मनुष्य परमेश्वर के सामर्थ्य को देखते हुए भी जितेन्द्रिय नहीं होता, वह मनुष्यपन से गिरकर बलहीन हो जाता है ॥५५॥
टिप्पणी -
५५−(न) निषेधे (च) यदि (प्राणम्) श्वासप्रश्वासव्यापारम् (रुणद्धि) वशं करोति (सर्वज्यानिम्) ज्या वयोहानौ-क्तिन्, सुपां सुपो भवन्ति। वा० पा० ७।१।३९। तृतीयास्थाने द्वितीया। सर्वज्यान्या। सर्वहान्या (जीयते) ज्या वयोहानौ कर्मणि-लट्। हीयते ॥