अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 19
सूक्त - अथर्वा
देवता - बार्हस्पत्यौदनः
छन्दः - प्राजापत्यानुष्टुप्
सूक्तम् - ओदन सूक्त
ओ॑द॒नेन॑ यज्ञव॒चः सर्वे॑ लो॒काः स॑मा॒प्याः ॥
स्वर सहित पद पाठओ॒द॒नेन॑ । य॒ज्ञ॒ऽव॒च: । सर्वे॑ । लो॒का: । स॒म्ऽआ॒प्या᳡: ॥३.१९॥
स्वर रहित मन्त्र
ओदनेन यज्ञवचः सर्वे लोकाः समाप्याः ॥
स्वर रहित पद पाठओदनेन । यज्ञऽवच: । सर्वे । लोका: । सम्ऽआप्या: ॥३.१९॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 19
विषय - सृष्टि के पदार्थों के ज्ञान का उपदेश।
पदार्थ -
(ओदनेन) ओदन [सुख बरसानेवाले अन्नरूप परमेश्वर] द्वारा (यज्ञवचः) यज्ञों [श्रेष्ठकर्मों] से बताये गये (सर्वे) सब (लोकाः) स्थान (समाप्याः) यथावत् पाने योग्य हैं ॥१९॥
भावार्थ - परमेश्वर की आराधना से मनुष्य सब उत्तम-उत्तम अधिकार पा सकता है ॥१९॥
टिप्पणी -
१९−(ओदनेन) अ० ९।५।१९। सुखवर्षकेण, अन्नरूपेण परमेश्वरेण (यज्ञवचः) वचेः कर्मणि-विच्। यज्ञैः श्रेष्ठकर्मभिः कथ्यमानाः (सर्वे) (लोकाः) भुवनानि (समाप्याः) सम्यक् प्रापणीयाः ॥