अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 20
सूक्त - अथर्वा
देवता - बार्हस्पत्यौदनः
छन्दः - प्राजापत्यानुष्टुप्
सूक्तम् - ओदन सूक्त
यस्मि॑न्त्समु॒द्रो द्यौर्भूमि॒स्त्रयो॑ऽवरप॒रं श्रि॒ताः ॥
स्वर सहित पद पाठयस्मि॑न् । स॒मु॒द्र: । द्यौ: । भूमि॑: । त्रय॑: । अ॒व॒र॒ऽप॒रम् । श्रि॒ता: ॥३.२०॥
स्वर रहित मन्त्र
यस्मिन्त्समुद्रो द्यौर्भूमिस्त्रयोऽवरपरं श्रिताः ॥
स्वर रहित पद पाठयस्मिन् । समुद्र: । द्यौ: । भूमि: । त्रय: । अवरऽपरम् । श्रिता: ॥३.२०॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 20
विषय - सृष्टि के पदार्थों के ज्ञान का उपदेश।
पदार्थ -
(यस्मिन्) जिस [ओदन, परमेश्वर] में (द्यौः) सूर्य, (समुद्रः) अन्तरिक्ष और (भूमिः) भूमि, (त्रयः) तीनों [लोक] (अवरपरम्) नीचे-ऊपर (श्रिताः) ठहरे हैं ॥२०॥
भावार्थ - मन्त्र २२ के साथ ॥२०॥
टिप्पणी -
२०−(यस्मिन्) ओदने, परमेश्वरे (समुद्रः) अ० १।१३।३। अन्तरिक्षम्-निघ० १।३। (द्यौः) प्रकाशमानः सूर्यः (भूमिः) (त्रयः) लोकाः (अवरपरम्) अधरोत्तरम् (श्रिताः) स्थिताः ॥