अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 14
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
अ॒यं ग्रावा॑ पृ॒थुबु॑ध्नो वयो॒धाः पू॒तः प॒वित्रै॒रप॑ हन्तु॒ रक्षः॑। आ रो॑ह॒ चर्म॒ महि॒ शर्म॑ यच्छ॒ मा दंप॑ती॒ पौत्र॑म॒घं नि गा॑ताम् ॥
स्वर सहित पद पाठअ॒यम् । ग्रावा॑ । पृ॒थुऽबु॑ध्न: । व॒य॒:ऽधा: । पू॒त: । प॒वित्रै॑: । अप॑ । ह॒न्तु॒ । रक्ष॑: । आ । रो॒ह॒ । चर्म॑ । महि॑ । शर्म॑ । य॒च्छ॒ । मा । दंप॑ती॒ इति॒ दम्ऽप॑ती । पौत्र॑म् । अ॒घम् । नि । गा॒ता॒म् ॥३.१४॥
स्वर रहित मन्त्र
अयं ग्रावा पृथुबुध्नो वयोधाः पूतः पवित्रैरप हन्तु रक्षः। आ रोह चर्म महि शर्म यच्छ मा दंपती पौत्रमघं नि गाताम् ॥
स्वर रहित पद पाठअयम् । ग्रावा । पृथुऽबुध्न: । वय:ऽधा: । पूत: । पवित्रै: । अप । हन्तु । रक्ष: । आ । रोह । चर्म । महि । शर्म । यच्छ । मा । दंपती इति दम्ऽपती । पौत्रम् । अघम् । नि । गाताम् ॥३.१४॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 14
विषय - परस्पर उन्नति करने का उपदेश।
पदार्थ -
(अयम्) यह (ग्रावा) शास्त्रों का उपदेशक (पृथुबुध्नः) विस्तृत ज्ञानवाला, (वयोधाः) जीवन धारण करनेवाला, (पवित्रैः) शुद्ध व्यवहारों से (पूतः) पवित्र किया हुआ [पुरुष] (रक्षः) राक्षस [विघ्न] को (अप हन्तु) नाश कर दे। [हे विद्वान् !] (चर्म) ज्ञान में (आ रोह) ऊँचा हो, (महि) बड़ा (शर्म) सुख (यच्छ) दे, (दम्पती) पति-पत्नी (पौत्रम्) पुत्रसम्बन्धी (अघम्) दुःख को (मा नि गाताम्) कभी न पावें ॥१४॥
भावार्थ - जहाँ पर स्त्री-पुरुष विद्वानों से सुशिक्षित होकर अपना कर्तव्य करते हैं, वहाँ उनके सन्तान धार्मिक होकर माता-पिता को सुख देते हैं ॥१४॥
टिप्पणी -
१४−(अयम्) (ग्रावा) अ० ३।१०।५। गॄ विज्ञापे स्तुतौ च−क्वनिप्। शास्त्रोपदेशकः पण्डितः (पृथुबुध्नः) इण्शिञ्जिदीङुष्यविभ्यो नक्। उ० ३।२। बुध ज्ञाने−नक्। विस्तृतबोधयुक्तः (वयोधाः) जीवनधारकः (पूतः) शोधितः (पवित्रैः) शुद्धव्यवहारैः (अप हन्तु) विनाशयतु (रक्षः) राक्षसम्। विघ्नम् (आ रोह) अधितिष्ठ (चर्म) ज्ञानम् (महि) महत् (शर्म) सुखम् (यच्छ) देहि (दम्पती) जायापती (पौत्रम्) पुत्रसम्बन्धि (अघम्) दुःखम् (मा नि गाताम्) इण् गतौ−लुङ्। नैव प्राप्नुताम् ॥