अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 54
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
त॒न्वं स्व॒र्गो ब॑हु॒धा वि च॑क्रे॒ यथा॑ वि॒द आ॒त्मन्न॒न्यव॑र्णाम्। अपा॑जैत्कृ॒ष्णां रुश॑तीं पुना॒नो या लोहि॑नी॒ तां ते॑ अ॒ग्नौ जु॑होमि ॥
स्वर सहित पद पाठत॒न्व᳡म् ।स्व॒:ऽग: । ब॒हु॒ऽधा । वि । च॒क्रे॒ । यथा॑ । वि॒दे । आ॒त्मन् । अ॒न्यऽव॑र्णाम् । अप॑ । अ॒जै॒त् । कृ॒ष्णाम् । रुश॑तीम् । पु॒ना॒न: । या । लोहि॑नी । ताम् । ते॒ । अ॒ग्नौ । जु॒हो॒मि॒ ॥३.५४॥
स्वर रहित मन्त्र
तन्वं स्वर्गो बहुधा वि चक्रे यथा विद आत्मन्नन्यवर्णाम्। अपाजैत्कृष्णां रुशतीं पुनानो या लोहिनी तां ते अग्नौ जुहोमि ॥
स्वर रहित पद पाठतन्वम् ।स्व:ऽग: । बहुऽधा । वि । चक्रे । यथा । विदे । आत्मन् । अन्यऽवर्णाम् । अप । अजैत् । कृष्णाम् । रुशतीम् । पुनान: । या । लोहिनी । ताम् । ते । अग्नौ । जुहोमि ॥३.५४॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 54
विषय - परस्पर उन्नति करने का उपदेश।
पदार्थ -
(स्वर्गः) सुख पहुँचानेवाले [परमेश्वर] ने (तन्वम्) इस फैलावट [सृष्टि] को (बहुधा) बहुत प्रकार से (वि) विशेष करके (चक्रे) बनाया है, (यथा) जैसा (आत्मन्) परमात्मा के भीतर (अन्यवर्णाम्) भिन्नवर्ण [रूप]वाली [सृष्टि] को (विदे) मैं पाता हूँ। (कृष्णाम्) काली [अन्धकारयुक्त] (रुशतीम्) कष्ट देनेवाली [फैलावट] को (पुनानः) शुद्ध करनेवाले [परमेश्वर] ने (अप अजैत्) जीत लिया है, (या) जो (लोहिनी) लोहमयी [कठोर फैलावट] है, (ताम्) उस [फैलावट] को (ते) तेरे (अग्नौ) ज्ञान पर (जुहोमि) मैं छोड़ता हूँ ॥५४॥
भावार्थ - परमात्मा ने विविध सृष्टि को हमारे सुख के लिये रचकर अपने वश में रक्खा है और सब रुकावटों को हटाया है। मनुष्यों को जितना-जितना ज्ञान होता जाता है, उतना ही वह परमेश्वर पर विश्वास करता है ॥५४॥
टिप्पणी -
५४−(तन्वम्) विस्तृतिम्। सृष्टिम् (स्वर्गः) सुखप्रापकः परमेश्वरः (बहुधा) विविधप्रकारेण (वि) विशेषेण (चक्रे) रचितवान् (यथा) येन प्रकारेण (विदे) नकारलोपः। अहं विन्दे। लभे (आत्मन्) परमात्मनि (अन्यवर्णाम्) भिन्नभिन्नरूपाम् (अप अजैत्) अजयत्। अवश्यं जितवान्। वशीकृतवान् (कृष्णाम्) कालीम्। अन्धकारयुक्ताम् (रुशतीम्) रुश हिंसायाम्−शतृ। हिंसन्तीम्। करालीं विस्तृतिम् (पुनानः) पावकः। शोधकः (या) तनूः (लोहिनी) म० २१। लोहमयी (ताम्) विस्तृतिम् (ते) तव (अग्नौ) ज्ञाने (जुहोमि) ददामि। त्यजामि ॥