अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 20
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
त्रयो॑ लो॒काः संमि॑ता॒ ब्राह्म॑णेन॒ द्यौरे॒वासौ पृ॑थि॒व्यन्तरि॑क्षम्। अं॒शून्गृ॑भी॒त्वान्वार॑भेथा॒मा प्या॑यन्तां॒ पुन॒रा य॑न्तु॒ शूर्प॑म् ॥
स्वर सहित पद पाठत्रय॑: । लो॒का: । सम्ऽमि॑ता: । ब्राह्म॑णेन । द्यौ: । ए॒व । अ॒सौ । पृ॒थि॒वी । अ॒न्तरि॑क्षम् । अं॒शून् । गृ॒भी॒त्वा । अ॒नु॒ऽआर॑भेथाम् । आ । प्या॒य॒न्ता॒म् । पुन॑: । आ । य॒न्तु॒ । शूर्प॑म् ॥३.२०॥
स्वर रहित मन्त्र
त्रयो लोकाः संमिता ब्राह्मणेन द्यौरेवासौ पृथिव्यन्तरिक्षम्। अंशून्गृभीत्वान्वारभेथामा प्यायन्तां पुनरा यन्तु शूर्पम् ॥
स्वर रहित पद पाठत्रय: । लोका: । सम्ऽमिता: । ब्राह्मणेन । द्यौ: । एव । असौ । पृथिवी । अन्तरिक्षम् । अंशून् । गृभीत्वा । अनुऽआरभेथाम् । आ । प्यायन्ताम् । पुन: । आ । यन्तु । शूर्पम् ॥३.२०॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 20
विषय - परस्पर उन्नति करने का उपदेश।
पदार्थ -
(ब्राह्मणेन) ब्राह्मण [ब्रह्मज्ञानी] करके (त्रयः लोकाः) तीनों लोक [उत्तम निकृष्ट और मध्यम अवस्थाएँ] (संमिताः) यथावत् नापे गये हैं, [जैसे] (असा) वह (एव) ही (द्यौः) सूर्यलोक, (पृथिवी) पृथिवीलोक और (अन्तरिक्षम्) अन्तरिक्ष [मध्यलोक] हैं। [हे स्त्री-पुरुषो !] (अंशून्) सूक्ष्म पदार्थों को (गृभीत्वा) ग्रहण करके [अपना कर्तव्य] (अन्वारभेथाम्) तुम दोनों आरम्भ करते रहो, वे [सूक्ष्म द्रव्य] (आ प्यायन्ताम्) फैलें और (पुनः) फिर-फिर (शूर्पम्) सूप में (आ यन्तु) आवें ॥२०॥
भावार्थ - जैसे ब्रह्मज्ञानी पुरुष ऊँचा, नीच, मध्य तीनों दशाओं को हस्तामलक कर लेता है, वैसे ही सब स्त्री-पुरुष परीक्षा करके सार पदार्थ ग्रहण करें, जैसे सूप में द्रव्य को बार-बार फैला कर और शुद्ध करके ग्रहण करते हैं ॥२०॥
टिप्पणी -
२०−(त्रयः) उत्तमनिकृष्टमध्यमाः (लोकाः) अवस्थाभेदाः (संमिताः) सम्यक् परिमाणीकृताः (ब्राह्मणेन) ब्रह्मज्ञानिना (द्यौः) सूर्यलोकः (एव) (असौ) (पृथिवी) अन्तरिक्षम् (अंशून्) सूक्ष्मविभागान् (गृभीत्वा) गृहीत्वा। आदाय (अन्वारभेथाम्) निरन्तरमारम्भं कुरुतम् (आ) समन्तात् (प्यायन्ताम्) वर्धन्ताम्। विस्तीर्यन्ताम् (पुनः) वारंवारम् (आयन्तु) आगच्छन्तु (शूर्पम्) म० १९ ॥