अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 18
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
ग्राहिं॑ पा॒प्मान॒मति॒ ताँ अ॑याम॒ तमो॒ व्यस्य॒ प्र व॑दासि व॒ल्गु। वा॑नस्प॒त्य उद्य॑तो॒ मा जि॑हिंसी॒र्मा त॑ण्डु॒लं वि श॑रीर्देव॒यन्त॑म् ॥
स्वर सहित पद पाठग्राहि॑म् । पा॒प्मान॑म् । अति॑ । तान् । अ॒या॒म॒ । तम॑: । वि । अ॒स्य॒ । प्र । व॒दा॒सि॒ । व॒ल्गु । वा॒न॒स्प॒त्य: । उत्ऽय॑त् । मा । जि॒हिं॒सी॒: । मा । त॒ण्डु॒लम् । वि । श॒री॒: । दे॒व॒ऽयन्त॑म् ॥३.१८॥
स्वर रहित मन्त्र
ग्राहिं पाप्मानमति ताँ अयाम तमो व्यस्य प्र वदासि वल्गु। वानस्पत्य उद्यतो मा जिहिंसीर्मा तण्डुलं वि शरीर्देवयन्तम् ॥
स्वर रहित पद पाठग्राहिम् । पाप्मानम् । अति । तान् । अयाम । तम: । वि । अस्य । प्र । वदासि । वल्गु । वानस्पत्य: । उत्ऽयत् । मा । जिहिंसी: । मा । तण्डुलम् । वि । शरी: । देवऽयन्तम् ॥३.१८॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 18
विषय - परस्पर उन्नति करने का उपदेश।
पदार्थ -
(ग्राहिम्) जकड़नेवाली [गठिया आदि शारीरिक पीड़ा] और (पाप्मानम्) पाप [मिथ्या कथन आदि मानसिक रोग] को (अति) लाँघ कर (तान्) उन [पुत्र आदि] को (अयाम) हम प्राप्त करें, [हे विद्वान् !] (तमः) अन्धकार को (वि) अलग (अस्य) फेंक दे और (वल्गु) सुन्दर (प्र वदासि) उपदेश कर। तू (वानस्पत्यः) सेवनीय शास्त्रों के पालनेवालों का हितकारी और (उद्यतः) उद्यमी होकर [हमें] (मा जिहिंसीः) मत दुःख दे और (देवयन्तम्) विद्वानों के स्नेही (तण्डुलम्) चावल [अन्न] की राशि को (मा वि शरीः) मत इतर-वितर कर ॥१८॥
भावार्थ - मनुष्य शारीरिक और मानसिक रोग मिटाकर हित का उपदेश करें और परस्पर सुख बढ़ाकर अन्न आदि पदार्थों का संग्रह करें ॥१८॥
टिप्पणी -
१८−(ग्राहिम्) अ० २।९।१। ग्रहणशीलां शारीरिकपीडाम् (पाप्मानम्) पापं मानसिकदोषम् (अति) अतीत्य (तान्) पुत्रादीन् (अयाम) अय गतौ। प्राप्नुयाम (तमः) अन्धकारम् (वि) विविधम् (अस्य) क्षिप (प्र वदासि) उपदिश (वल्गु) वलेर्गुक् च। उ० १।१९। वल प्राणने−उ प्रत्ययोः गुक् च। शोभनम् (वानस्पत्यः) म० १५। वनस्पति−ण्य। वनस्पतिभ्यः सेवनीयशास्त्रपालकेभ्यो हितः (उद्यतः) उद्यमी (मा जिहिंसीः) मा वधीः (तण्डुलम्) धान्यराशिम् (वि) विविधम् (मा शरीः) शॄ हिंसायाम्−लुङ्। मा शारीः। मा क्षिप (देवयन्तम्) अ० ७।२७।१। सुप आत्मनः क्यच्। पा० ३।१।८। देव−क्यच्, शतृ। नच्छन्दस्यपुत्रस्य। पा० ७।४।३५। ईत्वदीर्घयोर्निषेधः। देवान् श्रेष्ठपुरुषान् आत्मन इच्छन्तम् ॥