Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 17
    सूक्त - यमः देवता - स्वर्गः, ओदनः, अग्निः छन्दः - स्वराडार्षी पङ्क्तिः सूक्तम् - स्वर्गौदन सूक्त

    स्व॒र्गं लो॒कम॒भि नो॑ नयासि॒ सं जा॒यया॑ स॒ह पु॒त्रैः स्या॑म। गृ॒ह्णामि॒ हस्त॒मनु॒ मैत्वत्र॒ मा न॑स्तारी॒न्निरृ॑ति॒र्मो अरा॑तिः ॥

    स्वर सहित पद पाठ

    स्व॒:ऽगम् । लो॒कम् । अ॒भि । न॒: । न॒या॒सि॒ । सम् । जा॒यया॑ । स॒ह । पु॒त्रै: । स्या॒म॒ । गृ॒ह्णामि॑ । हस्त॑म् । अनु॑ । मा॒ । आ । ए॒तु॒ । अत्र॑ । मा । न॒: । ता॒री॒त् । नि:ऽऋ॑ति: । मो इति॑ । अरा॑ति: ॥३.१७॥


    स्वर रहित मन्त्र

    स्वर्गं लोकमभि नो नयासि सं जायया सह पुत्रैः स्याम। गृह्णामि हस्तमनु मैत्वत्र मा नस्तारीन्निरृतिर्मो अरातिः ॥

    स्वर रहित पद पाठ

    स्व:ऽगम् । लोकम् । अभि । न: । नयासि । सम् । जायया । सह । पुत्रै: । स्याम । गृह्णामि । हस्तम् । अनु । मा । आ । एतु । अत्र । मा । न: । तारीत् । नि:ऽऋति: । मो इति । अराति: ॥३.१७॥

    अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 17

    पदार्थ -
    [हे विद्वान् !] (स्वर्गम्) सुख पहुँचानेवाले (लोकम् अभि) समाज में (नः) हमको (नयासि) तू पहुँचा, हम (जायया) पत्नी के साथ और (पुत्रैः सह) पुत्रों [दुःख से बचानेवालों] के साथ (सं स्याम) मिले रहें। मैं [प्रत्येक मनुष्य] (हस्तम्) [प्रत्येक का] हाथ (गृह्णामि) पकड़ता हूँ, वह (अत्र) यहाँ (मा अनु) मेरे साथ-साथ (आ एतु) आवे, (नः) हमको (मा) न तो (निर्ऋतिः) अलक्ष्मी [दरिद्रता] (मो) और न (अरातिः) कंजूसी (तारीत्) दबावे ॥१७॥

    भावार्थ - मनुष्य विद्वानों के सत्सङ्ग से उत्तम स्त्री और सन्तानों में रहकर अपना घर स्वर्गलोक बनावें और परस्पर सहाय करके धनी और दानी होवें ॥१७॥ इस मन्त्र का अन्तिम पाद भेद से आ चुका है−अथर्व० ६।१३४।३ ॥

    इस भाष्य को एडिट करें
    Top