अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 8
सूक्त - आत्मा
देवता - अनुष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
स्तोमा॑आसन्प्रति॒धयः॑ कु॒रीरं॒ छन्द॑ ओप॒शः। सू॒र्याया॑ अ॒श्विना॑व॒राग्निरा॑सीत्पुरोग॒वः ॥
स्वर सहित पद पाठस्तोमा॑: । आ॒स॒न् । प्र॒ति॒ऽधय॑: । कु॒रीर॑म् । छन्द॑: । ओ॒प॒श: । सू॒र्याया॑: । अ॒श्विना॑ । व॒रा । अ॒ग्नि: । आ॒सी॒त् । पु॒र॒:ऽग॒व: ॥१.८॥
स्वर रहित मन्त्र
स्तोमाआसन्प्रतिधयः कुरीरं छन्द ओपशः। सूर्याया अश्विनावराग्निरासीत्पुरोगवः ॥
स्वर रहित पद पाठस्तोमा: । आसन् । प्रतिऽधय: । कुरीरम् । छन्द: । ओपश: । सूर्याया: । अश्विना । वरा । अग्नि: । आसीत् । पुर:ऽगव: ॥१.८॥
अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 8
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ८−(स्तोमाः) स्तुत्यगुणाः (आसन्) स्युः (प्रतिधयः) प्रतिधीयन्ते ये। वस्त्रान्ताः (कुरीरम्) कृञ उच्च। उ० ४।३३। डुकृञ्करणे-ईरन्। कर्तव्यं कर्म (छन्दः) आह्लादको वेदः (ओपशः) आङ्+उप+शीङ् शयने-ड।शिरोभूषणम्। मुकुटः (सूर्यायाः) म० ६। (अश्विना) अ० २।२९।६। अश्वी च अश्विनी चअश्विनौ। पुमान् स्त्रिया। पा० ३।२।६७। इत्येकशेषः। अश्विनौ... राजानौपुण्यकृतौ-निरु० १२।१। प्राप्तविद्यौ वधूवरौ (वरा) वृञ् वरणे-अप्। वरश्च च वरा चवरौ। परस्परेच्छुकौ। श्रेष्ठौ (अग्निः) शारीरिको बाह्यो वा अग्निः (आसीत्) स्यात् (पुरोगवः) गोरतद्धितलुकि। पा० ५।४।९२। पुरस्+गो-टच्। अग्रगामी। पुरोहितः ॥
इस भाष्य को एडिट करें