Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 2/ मन्त्र 14
    सूक्त - अथर्वा देवता - कामः छन्दः - जगती सूक्तम् - काम सूक्त

    अस॑र्ववीरश्चरतु॒ प्रणु॑त्तो॒ द्वेष्यो॑ मि॒त्राणां॑ परिव॒र्ग्यः स्वाना॑म्। उ॒त पृ॑थि॒व्यामव॑ स्यन्ति वि॒द्युत॑ उ॒ग्रो वो॑ दे॒वः प्र मृ॑णत्स॒पत्ना॑न् ॥

    स्वर सहित पद पाठ

    अस॑र्वऽवीर: । च॒र॒तु॒ । प्रऽनु॑त्त: । द्वेष्य॑: । मि॒त्राणा॑म् । प॒रि॒ऽव॒र्ग्य᳡: । स्वाना॑म् । उ॒त । पृ॒थि॒व्याम् । अव॑ । य॒न्ति॒ । वि॒ऽद्युत॑: ।उ॒ग्र: । व॒: । दे॒व: । प्र । मृ॒ण॒त् । स॒ऽपत्ना॑न् ॥२.१४॥


    स्वर रहित मन्त्र

    असर्ववीरश्चरतु प्रणुत्तो द्वेष्यो मित्राणां परिवर्ग्यः स्वानाम्। उत पृथिव्यामव स्यन्ति विद्युत उग्रो वो देवः प्र मृणत्सपत्नान् ॥

    स्वर रहित पद पाठ

    असर्वऽवीर: । चरतु । प्रऽनुत्त: । द्वेष्य: । मित्राणाम् । परिऽवर्ग्य: । स्वानाम् । उत । पृथिव्याम् । अव । यन्ति । विऽद्युत: ।उग्र: । व: । देव: । प्र । मृणत् । सऽपत्नान् ॥२.१४॥

    अथर्ववेद - काण्ड » 9; सूक्त » 2; मन्त्र » 14

    टिप्पणीः - १४−(असर्ववीरः) सर्ववीररहितः (चरतु) गच्छतु (प्रणुत्तः) बहिष्प्रेरितः (द्वेष्यः) शत्रुः (मित्राणाम्) (परिवर्ग्यः) परिवर्जनीयः। त्याजनीयः (स्वानाम्) ज्ञातीनाम् (उत) अपि च (पृथिव्याम्) (अव स्यन्ति) अधः पतन्ति (विद्युतः) अशनयः (उग्रः) प्रबलाः (वः) युष्मान् (देवः) विजिगीषुः परमेश्वरः (प्रमृणत्) सर्वथा मारयतु (सपत्नान्) शत्रून् ॥

    इस भाष्य को एडिट करें
    Top