अथर्ववेद - काण्ड 9/ सूक्त 2/ मन्त्र 9
इ॑न्द्रा॒ग्नी का॑म स॒रथं॒ हि भू॒त्वा नी॒चैः स॒पत्ना॒न्मम॑ पादयाथः। तेषां॑ प॒न्नाना॑मध॒मा तमां॒स्यग्ने॒ वास्तू॑न्यनु॒निर्द॑ह॒ त्वम् ॥
स्वर सहित पद पाठइ॒न्द्रा॒ग्नी इति॑ । का॒म॒ । स॒ऽरथ॑म् । हि । भू॒त्वा । नी॒चै: । स॒ऽपत्ना॑न् । मम॑ । पा॒द॒या॒थ॒: । तेषा॑म् । प॒न्नाना॑म् । अ॒ध॒मा । तमां॑सि । अग्ने॑ । वास्तू॑नि । अ॒नु॒ऽनर्द॑ह । त्वम् ॥२.९॥
स्वर रहित मन्त्र
इन्द्राग्नी काम सरथं हि भूत्वा नीचैः सपत्नान्मम पादयाथः। तेषां पन्नानामधमा तमांस्यग्ने वास्तून्यनुनिर्दह त्वम् ॥
स्वर रहित पद पाठइन्द्राग्नी इति । काम । सऽरथम् । हि । भूत्वा । नीचै: । सऽपत्नान् । मम । पादयाथ: । तेषाम् । पन्नानाम् । अधमा । तमांसि । अग्ने । वास्तूनि । अनुऽनर्दह । त्वम् ॥२.९॥
अथर्ववेद - काण्ड » 9; सूक्त » 2; मन्त्र » 9
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ९−(इन्द्राग्नी) विभक्तेः पूर्वसवर्णदीर्घः। इन्द्राग्निभ्याम्। इन्द्रेण प्राणवायुना अग्निना शारीरिकबलेन च सह (काम) हे कमनीय परमेश्वर (सरथम्) अ० ४।३१।१। समाने रथे (पादयाथः) तिङां तिङो भवन्ति। वा० पा० ७।१।३९। पादयतेर्लेटि, एकवचने द्विवचनम्। पादय। गमय (पन्नानाम्) पद गतौ-क्त। प्राप्तानाम् (अनुनिर्दह) निरन्तरं भस्मीकुरु। अन्यत् पूर्ववत्-म० ४ इत्यादौ ॥
इस भाष्य को एडिट करें