अथर्ववेद - काण्ड 9/ सूक्त 2/ मन्त्र 23
ज्याया॑न्निमि॒षतोसि॒ तिष्ठ॑तो॒ ज्याया॑न्त्समु॒द्राद॑सि काम मन्यो। तत॒स्त्वम॑सि॒ ज्याया॑न्वि॒श्वहा॑ म॒हांस्तस्मै॑ ते काम॒ नम॒ इत्कृ॑णोमि ॥
स्वर सहित पद पाठज्याया॑न् । नि॒ऽमि॒ष॒त: । अ॒सि॒ । तिष्ठ॑त: । ज्याया॑न् । स॒मु॒द्रात् । अ॒सि॒ । का॒म॒ । म॒न्यो॒ इति॑ । तत॑: । त्वम् । अ॒सि॒ । ज्याया॑न् । वि॒श्वहा॑ । म॒हान् । तस्मै॑ । ते॒ । का॒म॒ । नम॑: । इत् । कृ॒णो॒मि॒ ॥२.२३॥
स्वर रहित मन्त्र
ज्यायान्निमिषतोसि तिष्ठतो ज्यायान्त्समुद्रादसि काम मन्यो। ततस्त्वमसि ज्यायान्विश्वहा महांस्तस्मै ते काम नम इत्कृणोमि ॥
स्वर रहित पद पाठज्यायान् । निऽमिषत: । असि । तिष्ठत: । ज्यायान् । समुद्रात् । असि । काम । मन्यो इति । तत: । त्वम् । असि । ज्यायान् । विश्वहा । महान् । तस्मै । ते । काम । नम: । इत् । कृणोमि ॥२.२३॥
अथर्ववेद - काण्ड » 9; सूक्त » 2; मन्त्र » 23
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २३−(निमिषतः) मिष स्पर्धायाम्-शतृ। चक्षुर्मुद्रणशीलात्। मनुष्यपशुपक्षिसकाशात् (असि) (तिष्ठतः) स्थितिशीलात्। वृक्षपर्वतादिसकाशात् (समुद्रात्) अन्तरिक्षात्-निघ० १।३। जलनिधेर्वा (असि) (काम) (मन्यो) यजिमनिशुन्धि०। उ० ३।२०। मन पूजायाम्, ज्ञाने गर्वे च-युच्, अनादेशो न। हे पूजनीय परमेश्वर। अन्यत् पूर्ववत् ॥
इस भाष्य को एडिट करें