Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 2/ मन्त्र 8
    सूक्त - अथर्वा देवता - कामः छन्दः - त्रिपदार्ची पङ्क्तिः सूक्तम् - काम सूक्त

    इ॒दमाज्यं॑ घृ॒तव॑ज्जुषा॒णाः काम॑ज्येष्ठा इ॒ह मा॑दयध्वम्। कृ॒ण्वन्तो॒ मह्य॑मसप॒त्नमे॒व ॥

    स्वर सहित पद पाठ

    इ॒दम् । आज्य॑म् । घृ॒तऽव॑त् । जु॒षा॒णा: । काम॑ऽज्येष्ठा: । इ॒ह । मा॒द॒य॒ध्व॒म् । कृ॒ण्वन्त॑: । मह्य॑म् । अ॒स॒प॒त्नम् । ए॒व ॥२.८॥


    स्वर रहित मन्त्र

    इदमाज्यं घृतवज्जुषाणाः कामज्येष्ठा इह मादयध्वम्। कृण्वन्तो मह्यमसपत्नमेव ॥

    स्वर रहित पद पाठ

    इदम् । आज्यम् । घृतऽवत् । जुषाणा: । कामऽज्येष्ठा: । इह । मादयध्वम् । कृण्वन्त: । मह्यम् । असपत्नम् । एव ॥२.८॥

    अथर्ववेद - काण्ड » 9; सूक्त » 2; मन्त्र » 8

    टिप्पणीः - ८−(इदम्) पूर्वोक्तम् (आज्यम्) म० १। समन्ताद् गतिम्। सर्वोपायम् (घृतवत्) प्रकाशयुक्तम् (जुषाणाः) सेवमानाः (कामज्येष्ठाः) कमनीयः परमेश्वरः सर्ववृद्धो येषां ते (इह) अस्मिन् जीवने (मादयध्वम्) अस्मान् तर्पयत (कृण्वन्तः) कुर्वन्तः। अन्यत् पूर्ववत्-म० ७ ॥

    इस भाष्य को एडिट करें
    Top