अथर्ववेद - काण्ड 9/ सूक्त 2/ मन्त्र 25
यास्ते॑ शि॒वास्त॒न्वः काम भ॒द्रा याभिः॑ स॒त्यं भव॑ति॒ यद्वृ॑णी॒षे। ताभि॒ष्ट्वम॒स्माँ अ॑भि॒संवि॑शस्वा॒न्यत्र॑ पा॒पीरप॑ वेशया॒ धियः॑ ॥
स्वर सहित पद पाठया: । ते॒ । शि॒वा: । त॒न्व᳡: । का॒म॒ । भ॒द्रा: । याभि॑: । स॒त्यम् । भव॑ति । यत् । वृ॒णी॒षे । ताभि॑: । त्वम् । अ॒स्मान् । अ॒भि॒ऽसंवि॑शस्व । अ॒न्यत्र॑ । पा॒पी: । अप॑ । वे॒श॒य॒ । धिय॑: । ॥२.२५॥
स्वर रहित मन्त्र
यास्ते शिवास्तन्वः काम भद्रा याभिः सत्यं भवति यद्वृणीषे। ताभिष्ट्वमस्माँ अभिसंविशस्वान्यत्र पापीरप वेशया धियः ॥
स्वर रहित पद पाठया: । ते । शिवा: । तन्व: । काम । भद्रा: । याभि: । सत्यम् । भवति । यत् । वृणीषे । ताभि: । त्वम् । अस्मान् । अभिऽसंविशस्व । अन्यत्र । पापी: । अप । वेशय । धिय: । ॥२.२५॥
अथर्ववेद - काण्ड » 9; सूक्त » 2; मन्त्र » 25
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २५−(याः) (ते) तव (शिवाः) मङ्गलवत्यः (तन्वः) भृमृशीङ्०। उ० १।७। तनु श्रद्धोपकरणयोः, विस्तारे च-उ प्रत्ययः, स्त्रियाम्-ऊङ्। उपकारशक्तयः (काम) हे कमनीयपरमेश्वर (भद्राः) कल्याण्यः (याभिः) उपकारशक्तिभिः (सत्यम्) यथार्थम् (भवति) (यत्) यत्किञ्चित् (वृणीषे) इच्छसि (ताभिः) तनूभिः (त्वम्) (अस्मान्) धार्मिकान् (अभिसंविशस्व) सर्वतः प्रविश (अन्यत्र) धर्मात्मभिर्भिन्नेषु (पापीः) नरकहेतुकाः (अपवेशय) प्रवेशय (धियः) बुद्धीः ॥
इस भाष्य को एडिट करें