Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 2/ मन्त्र 20
    सूक्त - अथर्वा देवता - कामः छन्दः - त्रिष्टुप् सूक्तम् - काम सूक्त

    याव॑ती॒ द्यावा॑पृथि॒वी व॑रि॒म्णा याव॒दापः॑ सिष्य॒दुर्याव॑द॒ग्निः। तत॒स्त्वम॑सि॒ ज्याया॑न्वि॒श्वहा॑ म॒हांस्तस्मै॑ ते काम॒ नम॒ इत्कृ॑णोमि ॥

    स्वर सहित पद पाठ

    याव॑ती॒ इति॑ । द्यावा॑पृथि॒वी इति॑ । व॒रि॒म्णा । याव॑त् । आप॑: । सि॒स्य॒दु: । याव॑त् । अ॒ग्नि: । तत॑: । त्वम् । अ॒सि॒ ।ज्याया॑न् । वि॒श्वहा॑ । म॒हान् । तस्मै॑ । ते॒ । का॒म॒ । नम॑: । इत् । कृ॒णो॒मि॒ । २.२०॥


    स्वर रहित मन्त्र

    यावती द्यावापृथिवी वरिम्णा यावदापः सिष्यदुर्यावदग्निः। ततस्त्वमसि ज्यायान्विश्वहा महांस्तस्मै ते काम नम इत्कृणोमि ॥

    स्वर रहित पद पाठ

    यावती इति । द्यावापृथिवी इति । वरिम्णा । यावत् । आप: । सिस्यदु: । यावत् । अग्नि: । तत: । त्वम् । असि ।ज्यायान् । विश्वहा । महान् । तस्मै । ते । काम । नम: । इत् । कृणोमि । २.२०॥

    अथर्ववेद - काण्ड » 9; सूक्त » 2; मन्त्र » 20

    टिप्पणीः - २०−(यावती) यावत्यौ। यत्प्रमाणे (द्यावापृथिवी) सूर्यभूलोकौ (वरिम्णा) अ० ४।६।२। विस्तारेण (यावत्) यत्प्रमाणम् (आपः) जलधाराः (सिस्यदुः) स्यन्दू प्रस्रवणे-लिटि छान्दसं रूपम्। सस्यन्दिरे (यावत्) (अग्निः) पावकः। विद्युत्। अन्यत् पूर्ववत् ॥

    इस भाष्य को एडिट करें
    Top