Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 2/ मन्त्र 3
    सूक्त - अथर्वा देवता - कामः छन्दः - त्रिष्टुप् सूक्तम् - काम सूक्त

    दुः॒ष्वप्न्यं॑ काम दुरि॒तं च॑ कमाप्र॒जस्ता॑मस्व॒गता॒मव॑र्तिम्। उ॒ग्र ईशा॑नः॒ प्रति॑ मुञ्च॒ तस्मि॒न्यो अ॒स्मभ्य॑मंहूर॒णा चिकि॑त्सात् ॥

    स्वर सहित पद पाठ

    दु॒:ऽस्वप्न्य॑म् । का॒म॒ । दु॒:ऽइ॒तम् । च॒ । का॒म॒ । अ॒प्र॒जस्ता॑म् । अ॒स्व॒गता॑म् । अव॑र्तिम् । उ॒ग्र: । ईशा॑न: । प्रति॑ । मु॒ञ्च॒ । तस्मि॑न् । य: । अ॒स्मभ्य॑म् । अं॒हू॒र॒णा । चिकि॑त्सात् ॥२.३॥


    स्वर रहित मन्त्र

    दुःष्वप्न्यं काम दुरितं च कमाप्रजस्तामस्वगतामवर्तिम्। उग्र ईशानः प्रति मुञ्च तस्मिन्यो अस्मभ्यमंहूरणा चिकित्सात् ॥

    स्वर रहित पद पाठ

    दु:ऽस्वप्न्यम् । काम । दु:ऽइतम् । च । काम । अप्रजस्ताम् । अस्वगताम् । अवर्तिम् । उग्र: । ईशान: । प्रति । मुञ्च । तस्मिन् । य: । अस्मभ्यम् । अंहूरणा । चिकित्सात् ॥२.३॥

    अथर्ववेद - काण्ड » 9; सूक्त » 2; मन्त्र » 3

    टिप्पणीः - ३−(दुःष्वप्न्यम्) दुष्टस्वप्नम्। कुविचारम् (काम) हे कमनीय परमात्मन् (दुरितम्) दुर्गतिम्। विघ्नम् (च) (काम) (अप्रजस्ताम्) नित्यमसिच् प्रजामेधयोः। पा० ५।४।१२२। अप्रजा-असिच्। प्रजाराहित्यम् (अस्वगताम्) अस्वेन निर्धनेन प्राप्ताम् (अवर्तिम्) अ० ४।३४।३। निर्जीविकाम् (उग्रः) प्रबलः (ईशानः) ईश्वरः (प्रति मुञ्च) सर्वतो मोचय (तस्मिन्) शत्रौ (यः) शत्रुः (अस्मभ्यम्) धर्मात्मभ्यः (अंहूरणा) अ० ६।९९।१। पापयुक्तानि कर्माणि (चिकित्सात्) कित इच्छायाम्-लेट्, सन् छान्दसः। केतयतु। इच्छतु ॥

    इस भाष्य को एडिट करें
    Top