अथर्ववेद - काण्ड 11/ सूक्त 8/ मन्त्र 10
सूक्त - कौरुपथिः
देवता - अध्यात्मम्, मन्युः
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म सूक्त
ये त आस॒न्दश॑ जा॒ता दे॒वा दे॒वेभ्यः॑ पु॒रा। पु॒त्रेभ्यो॑ लो॒कं द॒त्त्वा कस्मिं॒स्ते लो॒क आ॑सते ॥
स्वर सहित पद पाठये । ते । आस॑न् । दश॑ । जा॒ता: । दे॒वा: । दे॒वेभ्य॑: । पु॒रा । पु॒त्रेभ्य॑: । लो॒कम् । द॒त्त्वा । कस्मि॑न् । ते । लो॒के । आ॒स॒ते॒ ॥१०.१०॥
स्वर रहित मन्त्र
ये त आसन्दश जाता देवा देवेभ्यः पुरा। पुत्रेभ्यो लोकं दत्त्वा कस्मिंस्ते लोक आसते ॥
स्वर रहित पद पाठये । ते । आसन् । दश । जाता: । देवा: । देवेभ्य: । पुरा । पुत्रेभ्य: । लोकम् । दत्त्वा । कस्मिन् । ते । लोके । आसते ॥१०.१०॥
अथर्ववेद - काण्ड » 11; सूक्त » 8; मन्त्र » 10
विषय - देवेभ्यः देवाः
पदार्थ -
१.(पुरा:) = प्रारम्भ में (ये) = जो (ते) = वे (दश देवा:) = चक्षु आदि दस देव (देवेभ्यः) = सूर्य आदि देवों से (जाता: आसन्) = प्रादुर्भूत हुए [सूर्यः चक्षुर्भूत्वा अक्षिणी प्राविशत्] (पुत्रेभ्यः) = अपने पुत्र चक्षु आदि के लिए (लोकं दत्त्वा) = लोक-स्थान देकर (ते) = वे देव (कस्मिन् लोके आसते) = किस लोक में आसीन होते हैं?
भावार्थ -
जिज्ञासु प्रश्न करता है कि इन्द्रियों का व उनके अधिष्ठातृदेवों का निवासाश्रय कौन-सा है?
इस भाष्य को एडिट करें