Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 8/ मन्त्र 2
    सूक्त - कौरुपथिः देवता - अध्यात्मम्, मन्युः छन्दः - अनुष्टुप् सूक्तम् - अध्यात्म सूक्त

    तप॑श्चै॒वास्तां॒ कर्म॑ चा॒न्तर्म॑ह॒त्यर्ण॒वे। त आ॑सं॒ जन्या॑स्ते व॒रा ब्रह्म॑ ज्येष्ठव॒रोभ॑वत् ॥

    स्वर सहित पद पाठ

    तप॑: । च॒ । ए॒व । आ॒स्ता॒म् । कर्म॑ । च॒ । अ॒न्त: । म॒ह॒ति । अ॒र्ण॒वे । ते । आ॒स॒न् । जन्या॑: । ते । व॒रा: । ब्रह्म॑ । ज्ये॒ष्ठ॒ऽव॒र: । अ॒भ॒व॒त् ॥१०.२॥


    स्वर रहित मन्त्र

    तपश्चैवास्तां कर्म चान्तर्महत्यर्णवे। त आसं जन्यास्ते वरा ब्रह्म ज्येष्ठवरोभवत् ॥

    स्वर रहित पद पाठ

    तप: । च । एव । आस्ताम् । कर्म । च । अन्त: । महति । अर्णवे । ते । आसन् । जन्या: । ते । वरा: । ब्रह्म । ज्येष्ठऽवर: । अभवत् ॥१०.२॥

    अथर्ववेद - काण्ड » 11; सूक्त » 8; मन्त्र » 2

    पदार्थ -

    १. उस सृष्टि के समय (महति अर्णवे अन्त:) = महान् प्रकृति के अणु-समुद्र में (तपः च कर्म च एव आस्ताम्) = प्रभु के स्रष्टव्य पर्यालोचनात्मक तप की [यस्य ज्ञानमयं तपः] तथा प्राणियों से अनुष्ठित फलोन्मुख परिपक्व कर्म की स्थिति हुई। उस समय तप और कर्म ही उपकरणरूप से अवस्थित थे। २. (ते) = के तप और व्यक्तियों से अनुष्ठित बहुल कर्म ही (जन्याः आसन्) = विवाहप्रवृत्त बन्धुजन थे। (ते) = वे ही (वराः) = वरण करनेवाले बाराती थे। (ब्रह्म) = सिसृक्षावस्थावाला जगत् कारणभूत ब्रह्म ही (ज्येष्ठवरः अभवत्) = ज्येष्ठवर था।

    भावार्थ -

    सृष्टि के निर्माण में महत्त्वपूर्ण उपकरण दो ही हैं [१] प्रभु का स्रष्टव्य पर्यालोचनात्मक तप तथा [२] प्राणियों का फलोन्मुख परिपक्व कर्म।

    इस भाष्य को एडिट करें
    Top