अथर्ववेद - काण्ड 11/ सूक्त 8/ मन्त्र 27
सूक्त - कौरुपथिः
देवता - अध्यात्मम्, मन्युः
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म सूक्त
आ॒शिष॑श्च प्र॒शिष॑श्च सं॒शिषो॑ वि॒शिष॑श्च॒ याः। चि॒त्तानि॒ सर्वे॑ संक॒ल्पाः शरी॑र॒मनु॒ प्रावि॑शन् ॥
स्वर सहित पद पाठआ॒ऽशिष॑: । च॒ । प्र॒ऽशिष॑: । च॒ । स॒म्ऽशिष॑: । वि॒ऽशिष॑: । च॒ । या: । चि॒त्तानि॑ । सर्वे॑ । स॒म्ऽक॒ल्पा: । शरी॑रम् । अनु॑ । प्र । अ॒वि॒श॒न् ॥१०.२७॥
स्वर रहित मन्त्र
आशिषश्च प्रशिषश्च संशिषो विशिषश्च याः। चित्तानि सर्वे संकल्पाः शरीरमनु प्राविशन् ॥
स्वर रहित पद पाठआऽशिष: । च । प्रऽशिष: । च । सम्ऽशिष: । विऽशिष: । च । या: । चित्तानि । सर्वे । सम्ऽकल्पा: । शरीरम् । अनु । प्र । अविशन् ॥१०.२७॥
अथर्ववेद - काण्ड » 11; सूक्त » 8; मन्त्र » 27
विषय - आशिषः प्रशिषः, संशिषः विशिष:
पदार्थ -
१. (आशिष: च) = आशासन-इष्ट फल प्रार्थनाएँ [आशीर्वाद], (प्रशिष: च) = प्रशासन [आज्ञाएँ] (संशिष:) = संशासन [अनुज्ञाएँ], (याः च विशिष:) = और जो विशेष आज्ञाएँ हैं, चित्तानि चित्त, मन, बुद्धि, अंहकार आदि तथा (सर्वे संकल्पा:) = सब अन्त:करण वृत्तियाँ (शरीरम् अनुप्राविशन्) = शरीर में प्रविष्ट हुई।
भावार्थ -
जीवित शरीर में आशासन-प्रशासन आदि के साथ नाना प्रकार की स्मृतियाँ व संकल्प होते रहते हैं।
इस भाष्य को एडिट करें