Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 8/ मन्त्र 26
    सूक्त - कौरुपथिः देवता - अध्यात्मम्, मन्युः छन्दः - अनुष्टुप् सूक्तम् - अध्यात्म सूक्त

    प्रा॑णापा॒नौ चक्षुः॒ श्रोत्र॒मक्षि॑तिश्च॒ क्षिति॑श्च॒ या। व्या॑नोदा॒नौ वाङ्मनः॒ शरी॑रेण॒ त ई॑यन्ते ॥

    स्वर सहित पद पाठ

    प्रा॒णा॒पा॒नौ । चक्षु॑: । श्रोत्र॑म् । अक्षि॑ति: । च॒ । क्षिति॑: । च॒ । या । व्या॒न॒ऽउ॒दा॒नौ । वाक् । मन॑: । शरी॑रेण । ते । ई॒य॒न्ते॒ ॥१०.२६॥


    स्वर रहित मन्त्र

    प्राणापानौ चक्षुः श्रोत्रमक्षितिश्च क्षितिश्च या। व्यानोदानौ वाङ्मनः शरीरेण त ईयन्ते ॥

    स्वर रहित पद पाठ

    प्राणापानौ । चक्षु: । श्रोत्रम् । अक्षिति: । च । क्षिति: । च । या । व्यानऽउदानौ । वाक् । मन: । शरीरेण । ते । ईयन्ते ॥१०.२६॥

    अथर्ववेद - काण्ड » 11; सूक्त » 8; मन्त्र » 26

    पदार्थ -

    १. (प्राणापानौ) = प्राण और अपान, (चक्षु: श्रोत्रम्) = आँख व कान, (अक्षितिः च) = क्षय का अभाव, (या च क्षिति:) = और जो क्षय है, (व्यानोदानौ) = व्यानवायु व उदानवायु, (वाक् मनः) = वाणी और मन-(ते) = वे सब शरीरण-इस शरीर के साथ (ईयन्ते) = गतिवाले होते हैं।

    भावार्थ -

    प्राणापान आदि शरीर में प्रविष्ट होकर अपने अपने व्यापारों में प्रवृत्त होते हैं।

    इस भाष्य को एडिट करें
    Top