अथर्ववेद - काण्ड 11/ सूक्त 8/ मन्त्र 21
सूक्त - कौरुपथिः
देवता - अध्यात्मम्, मन्युः
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म सूक्त
भूति॑श्च॒ वा अभू॑तिश्च रा॒तयोऽरा॑तयश्च॒ याः। क्षुध॑श्च॒ सर्वा॒स्तृष्णा॑श्च॒ शरी॑र॒मनु॒ प्रावि॑शन् ॥
स्वर सहित पद पाठभूति॑: । च॒ । वै । अभू॑ति: । च॒ । रा॒तय॑: । अरा॑तय: । च॒ । या: । क्षुध॑: । च॒ । सर्वा॑: । तृष्णा॑ । च॒ । शरी॑रम् । अनु॑ । प्र । अ॒वि॒श॒न् ॥१०.२१॥
स्वर रहित मन्त्र
भूतिश्च वा अभूतिश्च रातयोऽरातयश्च याः। क्षुधश्च सर्वास्तृष्णाश्च शरीरमनु प्राविशन् ॥
स्वर रहित पद पाठभूति: । च । वै । अभूति: । च । रातय: । अरातय: । च । या: । क्षुध: । च । सर्वा: । तृष्णा । च । शरीरम् । अनु । प्र । अविशन् ॥१०.२१॥
अथर्ववेद - काण्ड » 11; सूक्त » 8; मन्त्र » 21
विषय - भूति-अभूति-श्रद्धा-अश्रद्धा
पदार्थ -
१. (भूति: च वै अभूति: च) = समृद्धि और निश्चय से असमृद्धि, (रातयः) = दानवृत्तियों, (च या:) = और जो (अरातयः) = अदानवृत्तियाँ हैं, (क्षुधः च) = भूख और (सर्वाः तृष्णा: च) = सब प्रकार की प्यास-ये (शरीरम् अनुप्राविशन्) = शरीर में प्रविष्ट हुई। २. (निन्दाः च वै) = निश्चय से निन्दा की वृत्तियौं, (अनिन्दाः च) = अनिन्दा के भाव, (यत् च हन्ति इति, न इति च) = और जो 'हाँ' या 'न' इसप्रकार इच्छा व अनिच्छा के भाव हैं, (च) = तथा (श्रद्धा) = धर्मकार्यों में श्रद्धा, उसके लिए (दक्षिणा) = पुरस्कार देने का विचार तथा (अश्रद्धा) = श्रद्धा का न होना-ये सब बातें (शरीरं अनुप्राविशत्) = शरीर में प्रविष्ट हो गई।
भावार्थ -
शरीर में समृद्धि-असमृद्धि व श्रद्धा-अश्रद्धा आदि नाना भावों की स्थिति होती रहती है। ये ही बातें हमारे उत्थान व पतन का कारण बनती हैं।
इस भाष्य को एडिट करें