अथर्ववेद - काण्ड 11/ सूक्त 8/ मन्त्र 15
सूक्त - कौरुपथिः
देवता - अध्यात्मम्, मन्युः
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म सूक्त
शिरो॒ हस्ता॒वथो॒ मुखं॑ जि॒ह्वां ग्री॒वाश्च॒ कीक॑साः। त्व॒चा प्रा॒वृत्य॒ सर्वं॒ तत्सं॒धा सम॑दधान्म॒ही ॥
स्वर सहित पद पाठशिर॑: । हस्तौ॑ । अथो॒ इति॑ । मुख॑म् । जि॒ह्वाम् । ग्री॒वा: । च॒ । कीक॑सा: । त्व॒चा । प्र॒ऽआ॒वृत्य॑ । सर्व॑म् । तत् । स॒म्ऽधा । सम् । अ॒द॒धा॒त् । म॒ही ॥१०.१५॥
स्वर रहित मन्त्र
शिरो हस्तावथो मुखं जिह्वां ग्रीवाश्च कीकसाः। त्वचा प्रावृत्य सर्वं तत्संधा समदधान्मही ॥
स्वर रहित पद पाठशिर: । हस्तौ । अथो इति । मुखम् । जिह्वाम् । ग्रीवा: । च । कीकसा: । त्वचा । प्रऽआवृत्य । सर्वम् । तत् । सम्ऽधा । सम् । अदधात् । मही ॥१०.१५॥
अथर्ववेद - काण्ड » 11; सूक्त » 8; मन्त्र » 15
विषय - महती संधा
पदार्थ -
१. (शिर:) = मुर्धा को, (हस्तौ) = हाथों को, (अथो मुखम्) = और मुख को, (जिह्वाम्) = जिह्वा को, (ग्रीवाः च) = गर्दन के मोहरों को, (च कीकसा:) = और अन्य अस्थियों को (त्वचा प्रावृत्य) = चर्म से आच्छादन करके (सर्वं तत्) = उस सब अंगसमूह को (मही सन्धा) = महनीय प्रभु की सन्धानशक्ति [संधानकी देवता] (समदधात्) = संहित, परस्पर संश्लिष्ट, स्वस्वव्यापारक्षम करनेवाली हुई।
भावार्थ -
प्रभु की संधानशक्ति ने सब अंग-प्रत्यंगों को त्वचा से आवृत करके परस्पर संश्लिष्ट कर दिया।
इस भाष्य को एडिट करें