अथर्ववेद - काण्ड 11/ सूक्त 8/ मन्त्र 4
सूक्त - कौरुपथिः
देवता - अध्यात्मम्, मन्युः
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म सूक्त
प्रा॑णापा॒नौ चक्षुः॒ श्रोत्र॒मक्षि॑तिश्च॒ क्षिति॑श्च॒ या। व्या॑नोदा॒नौ वाङ्मन॒स्ते वा आकू॑ति॒माव॑हन् ॥
स्वर सहित पद पाठप्रा॒णा॒पा॒नौ । चक्षु॑: । श्रोत्र॑म् । अक्षि॑ति: । च॒ । क्षिति॑: । च॒ । या । व्या॒न॒ऽउ॒दा॒नौ । वाक् । मन॑: । ते । वै । आऽकू॑तिम् । आ । अ॒व॒ह॒न् ॥१०.४॥
स्वर रहित मन्त्र
प्राणापानौ चक्षुः श्रोत्रमक्षितिश्च क्षितिश्च या। व्यानोदानौ वाङ्मनस्ते वा आकूतिमावहन् ॥
स्वर रहित पद पाठप्राणापानौ । चक्षु: । श्रोत्रम् । अक्षिति: । च । क्षिति: । च । या । व्यानऽउदानौ । वाक् । मन: । ते । वै । आऽकूतिम् । आ । अवहन् ॥१०.४॥
अथर्ववेद - काण्ड » 11; सूक्त » 8; मन्त्र » 4
विषय - दश देव
पदार्थ -
१. (प्राणापानौ) = प्राण और अपान, (चक्षुः श्रोत्रम्) = आँख और कान, (अक्षिति: च) = अक्षीयमाण ज्ञानशक्ति [यह आत्मस्वरूपत्वेन नित्य है], (या च क्षिति:) = और जो निवासहेतुभूता क्रियाशक्ति है [क्षि निवासगत्योः], (व्यानोदानौ) = अन्न रस को सब नाड़ियों में [विविधं अनिति] विविधरूप से प्रेरित करनेवाला व्यान तथा उद्गारादि व्यापार को [ऊध्य अनिति] करनेवाला उदान, (वाङ् मन:) = वाणी तथा मन (ते) = वे प्राणापान आदि दस देव (आकूतिम्) = पुरुषकृत संकल्प को (आवहन्) = आभिमुख्येन प्राप्त कराते हैं। पुरुष के अभिमत अर्थ को सिद्ध करनेवाले ये ही दस हैं।
भावार्थ -
शरीर में स्थित प्राणापान आदि दस देव हमारे सब अभिमत अर्थों को सिद्ध करते
इस भाष्य को एडिट करें