Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 8/ मन्त्र 23
    सूक्त - कौरुपथिः देवता - अध्यात्मम्, मन्युः छन्दः - अनुष्टुप् सूक्तम् - अध्यात्म सूक्त

    वि॒द्याश्च॒ वा अवि॑द्याश्च॒ यच्चा॒न्यदु॑पदे॒श्यम्। शरी॑रं॒ ब्रह्म॒ प्रावि॑श॒दृचः॒ सामाथो॒ यजुः॑ ॥

    स्वर सहित पद पाठ

    वि॒द्या: । च॒ । वै । अवि॑द्या: । च॒ । यत् । च॒ । अ॒न्यत् । उ॒प॒ऽदे॒श्य᳡म् । शरी॑रम् । ब्रह्म॑ । प्र । अ॒वि॒श॒त् । ऋच॑: । साम॑ । अथो॒ इति॑ । यजु॑: ॥१०.२३॥


    स्वर रहित मन्त्र

    विद्याश्च वा अविद्याश्च यच्चान्यदुपदेश्यम्। शरीरं ब्रह्म प्राविशदृचः सामाथो यजुः ॥

    स्वर रहित पद पाठ

    विद्या: । च । वै । अविद्या: । च । यत् । च । अन्यत् । उपऽदेश्यम् । शरीरम् । ब्रह्म । प्र । अविशत् । ऋच: । साम । अथो इति । यजु: ॥१०.२३॥

    अथर्ववेद - काण्ड » 11; सूक्त » 8; मन्त्र » 23

    पदार्थ -

    १. (विद्याः च वै) = निश्चय से आत्मज्ञान [पराविद्या] (अविद्या: च) = और अपरा विद्याएँ [प्रकृति-विज्ञान] (यत् च अन्यत् उपदेश्यम्) = और इनसे भिन्न जो भी उपदेश्य है; वह सब ब्रह्म ज्ञान (शरीरं प्राविशत्) = शरीर में प्रविष्ट हुआ। शरीर में (ऋच:) = ऋचाओं का (साम अथो यजः) = साम और यजुः का भी प्रवेश हुआ "विज्ञान, उपासना व कर्म' तीनों की शरीर में स्थिति हुई।

    भावार्थ -

    हमारा शरीर विद्याओं, अविद्याओं, विज्ञान, उपासना व कर्म सभी का आधार बनता है।

     

    इस भाष्य को एडिट करें
    Top