अथर्ववेद - काण्ड 11/ सूक्त 8/ मन्त्र 16
सूक्त - कौरुपथिः
देवता - अध्यात्मम्, मन्युः
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म सूक्त
यत्तच्छरी॑र॒मश॑यत्सं॒धया॒ संहि॑तं म॒हत्। येने॒दम॒द्य रोच॑ते॒ को अ॑स्मि॒न्वर्ण॒माभ॑रत् ॥
स्वर सहित पद पाठयत् । तत् । शरी॑रम् । अश॑यत् । स॒म्ऽधया॑ । सम्ऽहि॑तम् । म॒हत् । येन॑ । इ॒दम् । अ॒द्य । रोच॑ते । क: । अ॒स्मि॒न् । वर्ण॑म् । आ । अ॒भ॒र॒त् ॥१०.१६॥
स्वर रहित मन्त्र
यत्तच्छरीरमशयत्संधया संहितं महत्। येनेदमद्य रोचते को अस्मिन्वर्णमाभरत् ॥
स्वर रहित पद पाठयत् । तत् । शरीरम् । अशयत् । सम्ऽधया । सम्ऽहितम् । महत् । येन । इदम् । अद्य । रोचते । क: । अस्मिन् । वर्णम् । आ । अभरत् ॥१०.१६॥
अथर्ववेद - काण्ड » 11; सूक्त » 8; मन्त्र » 16
विषय - कः वर्णम् आभरत् ?
पदार्थ -
१. (यत्) = जो (संधया संहितम्) = प्रभु की संधानशक्ति से संहित हुआ-हुआ (महत् शरीरं अशयत्) = यह महनीय शरीर शेते [वर्तते] यहाँ ब्रह्माण्ड में निवास करता है, (अस्मिन्) = इस शरीर में (क:) = किस देव ने (वर्णम्) = उस वर्ण को (आभरत) = भरा (येन) = जिससे कि (इदम्) = यह शरीर (अद्य रोचते) = आज दीप्त हो रहा है।
भावार्थ -
सन्धानशक्ति से संहित अवयवोंवाले इस शरीर में कौन देव कृष्ण-गौर आदि वर्णों को भर देता है?
इस भाष्य को एडिट करें