अथर्ववेद - काण्ड 11/ सूक्त 8/ मन्त्र 22
सूक्त - कौरुपथिः
देवता - अध्यात्मम्, मन्युः
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म सूक्त
नि॒न्दाश्च॒ वा अनि॑न्दाश्च॒ यच्च॒ हन्तेति॒ नेति॑ च। शरी॑रं श्र॒द्धा दक्षि॒णाश्र॑द्धा॒ चानु॒ प्रावि॑शन् ॥
स्वर सहित पद पाठनि॒न्दा: । च॒ । वै । अनि॑न्दा: । च॒ । यत् । च॒ । हन्त॑ । इति॑ । न । इति॑ । च॒ । शरी॑रम् । श्र॒ध्दा । दक्षि॑णा । अश्र॑ध्दा । च॒ । अनु॑ । प्र । अ॒वि॒श॒न् ॥१०.२२॥
स्वर रहित मन्त्र
निन्दाश्च वा अनिन्दाश्च यच्च हन्तेति नेति च। शरीरं श्रद्धा दक्षिणाश्रद्धा चानु प्राविशन् ॥
स्वर रहित पद पाठनिन्दा: । च । वै । अनिन्दा: । च । यत् । च । हन्त । इति । न । इति । च । शरीरम् । श्रध्दा । दक्षिणा । अश्रध्दा । च । अनु । प्र । अविशन् ॥१०.२२॥
अथर्ववेद - काण्ड » 11; सूक्त » 8; मन्त्र » 22
विषय - भूति-अभूति-श्रद्धा-अश्रद्धा
पदार्थ -
१. (भूति: च वै अभूति: च) = समृद्धि और निश्चय से असमृद्धि, (रातयः) = दानवृत्तियों, (च या:) = और जो (अरातयः) = अदानवृत्तियाँ हैं, (क्षुधः च) = भूख और (सर्वाः तृष्णा: च) = सब प्रकार की प्यास-ये (शरीरम् अनुप्राविशन्) = शरीर में प्रविष्ट हुई। २. (निन्दाः च वै) = निश्चय से निन्दा की वृत्तियौं, (अनिन्दाः च) = अनिन्दा के भाव, (यत् च हन्ति इति, न इति च) = और जो 'हाँ' या 'न' इसप्रकार इच्छा व अनिच्छा के भाव हैं, (च) = तथा (श्रद्धा) = धर्मकार्यों में श्रद्धा, उसके लिए (दक्षिणा) = पुरस्कार देने का विचार तथा (अश्रद्धा) = श्रद्धा का न होना-ये सब बातें (शरीरं अनुप्राविशत्) = शरीर में प्रविष्ट हो गई।
भावार्थ -
शरीर में समृद्धि-असमृद्धि व श्रद्धा-अश्रद्धा आदि नाना भावों की स्थिति होती रहती है। ये ही बातें हमारे उत्थान व पतन का कारण बनती हैं।
इस भाष्य को एडिट करें